%%%%%%% http://www.sacred-texts.com/hin/mbs/mbs01001.htm %%%%%%CS-671: "achaman@iitk.ac.in" 15-08-07(date) नारायणं नमस्कृत्य नरं चैव नरॊत्तमम देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत 1 लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे 2 समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान विनयावनतॊ भूत्वा कदा चित सूतनन्दनः 3 तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः 4 अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः 5 अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः 6 सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः 7 कृत आगम्यते सौते कव चायं विहृतस तवया कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम 8 [सूत] जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च 9 कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः कथिताश चापि विधिवद या वैशम्पायनेन वै 10 शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च 11 समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम 12 दिदृक्षुर आगतस तस्मात समीपं भवताम इह आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः 13 अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते सवस्था बरवीमि किम अहं दविजाः 14 पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम 15 [रसयह] दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम 16 तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च 17 भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम 18 जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया 19 वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम 20 [सूत] आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम 21 असच च सच चैव च यद विश्वं सद असतः परम परावराणां सरष्टारं पुराणं परम अव्ययम 22 मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम 23 महर्षेः पूजितस्येह सर्वलॊके महात्मनः परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः 24 आचख्युः कवयः के चित संप्रत्याचक्षते परे आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि 25 इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम विस्तरैश च समासैश च धार्यते यद दविजातिभिः 26 अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम 27 निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम 28 युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम 29 अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम 30 यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ 31 पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये ततः परजानां पतयः पराभवन्न एकविंशतिः 32 पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि 33 यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः 34 राजर्षयश च बहवः सर्वैः समुदिता गुणैः आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा 35 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम 36 यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये 37 यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु 38 एवम एतद अनाद्य अन्तं भूतसंहार कारकम अनादि निधनं लॊके चक्रं संपरिवर्तते 39 तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा 40 दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः 41 पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः 42 सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान 43 दश पुत्रसहस्राणि दश जयॊतेर महात्मनः ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः 44 भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च 45 ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः 46 भूतस्थानानि सर्वाणि रहस्यं विविधं च यत वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च 47 धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः 48 इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम 49 विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत इष्टं हि विदुषां लॊके समास वयास धारणम 50 मन्वादि भारतं के चिद आस्तीकादि तथापरे तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते 51 विविधं संहिता जञानं दीपयन्ति मनीषिणः वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे 52 तपसा बरह्मचर्येण वयस्य वेदं सनातनम इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः 53 पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः 54 कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान 55 उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च जगाम तपसे धीमान पुनर एवाश्रमं परति 56 तेषु जातेषु वृद्धेषु गतेषु परमां गतिम अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः 57 जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः शशास शिष्यम आसीनं वैशम्पायनम अन्तिके 58 स सदस्यैः सहासीनः शरावयाम आस भारतम कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः 59 विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत 60 वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः 61 चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः 62 ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम 63 इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः 64 नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः 65 दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी 66 युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च 67 पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च अरण्ये मृगया शीलॊ नयवसत सजनस तदा 68 मृगव्यवाय निधने कृच्छ्रां पराप स आपदम जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः 69 मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः 70 तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च 71 ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम शिशवश चाभिरूपाश च जटिला बरह्मचारिणः 72 पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः 73 तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम 74 आहुः के चिन न तस्यैते तस्यैत इति चापरे यदा चिरमृतः पाण्डुः कथं तस्येति चापरे 75 सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः 76 तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत 77 पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः आसन परवेशे पार्थानां तद अद्भुतम इवाभवत 78 तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः 79 ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः 80 युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च 81 गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च 82 समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम 83 ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत 84 स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम 85 अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः 86 सुनयाद वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैद्यं च बलगर्वितम 87 दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च 88 समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत 89 विमानप्रतिमां चापि मयेन सुकृतां सभाम पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत 90 यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात परत्यक्षं वासुदेवस्य भीमेनानभिजातवत 91 स भॊगान विविधान भुञ्जन रत्नानि विविधानि च कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः 92 अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः तच छरुत्वा वासुदेवस्य कॊपः समभवन महान 93 नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत 94 निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम 95 जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत 96 शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः 97 न विग्रहे मम मतिर न च परीये कुरु कषये न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च 98 वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम 99 राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः तच चावहसनं पराप्य सभारॊहण दर्शने 100 अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा गान्धारराजसहितश छद्म दयूतम अमन्त्रयत 101 तत्र यद यद यथा जञातं मया संजय तच छृणु शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत 102 यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय 103 यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय 104 यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय 105 यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय 106 यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय 107 यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय 108 यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय 109 यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय 110 यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय 111 यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय 112 यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय 113 यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय 114 यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय 115 यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय 116 यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय 117 यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे विजयाय संजय 118 यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय 119 यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय 120 यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय 121 यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय 122 यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय 123 यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय 124 यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय 125 यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय 126 यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय 127 यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय 128 यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय 129 यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय 130 यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय 131 यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय 132 यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय 133 यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय 134 यदाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय 135 यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय 136 यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय 137 यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय 138 यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय 139 यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय 140 यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय 141 यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय 142 यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय 143 यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय 144 यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय 145 यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय 146 यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय 147 यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय 148 यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय 149 यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय 150 यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भः दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय 151 यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय 152 यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय 153 यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय 154 यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय 155 यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय 156 यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप 157 शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः 158 कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम 159 तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे 160 इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत 161 संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम सतॊकं हय अपि न पश्यामि फलं जीवितधारणे 162 तं तथा वादिनं दीनं विलपन्तं महीपतिम गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत 163 शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान दवैपायनस्य वदतॊ नारदस्य च धीमतः 164 महत्सु राजवंशेषु गुणैः समुदितेषु च जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः 165 धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः 166 वैन्यं महारथं वीरं सृञ्जयं जयतां वरम सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम 167 बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम 168 मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च रामं दाशरथिं चैव शशबिन्दुं भगीरथम 169 ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा 170 इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः 171 तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः महारथा महात्मानः सर्वैः समुदिता गुणैः 172 पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः 173 विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः 174 दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः 175 देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः 177 बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः 178 अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः 179 एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः 180 हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः 181 येषां दिव्यानि कर्माणि विक्रमस तयाग एव च माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम 182 विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः 183 तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि 184 शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत 185 निग्रहानुग्रहौ चापि विदितौ ते नराधिप नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे 186 भवितव्यं तथा तच च नातः शॊचितुम अर्हसि दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति 187 विधातृविहितं मार्गं न कश चिद अतिवर्तते कालमूलम इदं सर्वं भावाभावौ सुखासुखे 188 कालः पचति भूतानि कालः संहरति परजाः निर्दहन्तं परजाः कालं कालः शमयते पुनः 189 कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान कालः संक्षिपते सर्वाः परजा विसृजते पुनः कालः सर्वेषु भूतेषु चरत्य अविधृतः समः 190 अतीतानागता भावा ये च वर्तन्ति सांप्रतम तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि 191 [स] अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत भारताध्ययनात पुण्याद अपि पादम अधीयतः शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः 192 देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः 193 भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च 194 शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः 195 असत सत सद असच चैव यस्माद देवात परवर्तते संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः 196 अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम अव्यक्तादि परं यच च स एव परिगीयते 197 यत तद यति वरा युक्ता धयानयॊगबलान्विताः परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम 198 शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः आसेवन्न इमम अध्यायं नरः पापात परमुच्यते 199 अनुक्रमणिम अध्यायं भारतस्येमम आदितः आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति 200 उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम 201 भारतस्य वपुर हय एतत सत्यं चामृतम एव च नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा 202 हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम यथैतानि वरिष्ठानि तथा भरतम उच्यते 203 यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति 204 इतिहास पुराणाभ्यां वेदं समुपबृंहयेत बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति 205 कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते भरूण हत्या कृतं चापि पापं जह्यान न संशयः 206 य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः 207 यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः 208 चत्वार एकतॊ वेदा भारतं चैकम एकतः समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम 209 महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते 210 तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः [रसयग] समन्तपञ्चकम इति यद उक्तं सूतनन्दन एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम 2 [स] शुश्रूषा यदि वॊ विप्रा बरुवतश च कथाः शुभाः समन्तपञ्चकाख्यं च शरॊतुम अर्हथ सत्तमाः 3 तरेता दवापरयॊः संधौ रामः शस्त्रभृतां वरः असकृत पार्थिवं कषत्रं जघानामर्ष चॊदितः 4 स सर्वं कषत्रम उत्साद्य सववीर्येणानल दयुतिः समन्तपञ्चके पञ्च चकार रुधिरह्रदान 5 स तेषु रुधिराम्भःसु हरदेषु करॊधमूर्च्छितः पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम 6 अथर्चीकादयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम तं कषमस्वेति सिषिधुस ततः स विरराम ह 7 तेषां समीपे यॊ देशॊ हरदानां रुधिराम्भसाम समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम 8 येन लिङ्गेन यॊ देशॊ युक्तः समुपलक्ष्यते तेनैव नाम्ना तं देशं वाच्यम आहुर मनीषिणः 9 अन्तरे चैव संप्राप्ते कलिद्वापरयॊर अभूत समन्तपञ्चके युद्धं कुरुपाण्डवसेनयॊः 10 तस्मिन परमधर्मिष्ठे देशे भूदॊषवर्जिते अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया 11 एवं नामाभिनिर्वृत्तं तस्य देशस्य वै दविजाः पुण्यश च रमणीयश च स देशॊ वः परकीर्तितः 12 तद एतत कथितं सर्वं मया वॊ मुनिसत्तमाः यथा देशः स विख्यातस तरिषु लॊकेषु विश्रुतः 13 [रसयग] अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्दन एतद इच्छामहे शरॊतुं सर्वम एव यथातथम 14 अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम यथावच चैव नॊ बरूहि सर्वं हि विदितं तव 15 [स] एकॊ रथॊ जगश चैकॊ नराः पञ्च पदातयः तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते 16 पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते 17 तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः 18 चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी अनीकिनीं दशगुणां पराहुर अक्षौहिणीं बुधाः 19 अक्षौहिण्याः परसंख्यानं रथानां दविजसत्तमाः संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः 20 शतान्य उपरि चैवाष्टौ तथा भूयश च सप्ततिः गजानां तु परीमाणम एतद एवात्र निर्दिशेत 21 जञेयं शतसहस्रं तु सहस्राणि तथा नव नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः 22 पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च दशॊत्तराणि षट पराहुर यथावद इह संख्यया 23 एताम अक्षौहिणीं पराहुः संख्या तत्त्वविदॊ जनाः यां वः कथितवान अस्मि विस्तरेण दविजॊत्तमाः 24 एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः अक्षौहिण्यॊ दविजश्रेष्ठाः पिण्डेनाष्टादशैव ताः 25 समेतास तत्र वै देशे तत्रैव निधनं गताः कौरवान कारणं कृत्वा कालेनाद्भुत कर्मणा 26 अहानि युयुधे भीष्मॊ दशैव परमास्त्रवित अहानि पञ्च दरॊणस तु ररक्ष कुरु वाहिनीम 27 अहनी युयुधे दवे तु कर्णः परबलार्दनः शल्यॊ ऽरधदिवसं तव आसीद गदायुद्धम अतः परम 28 तस्यैव तु दिनस्यान्ते हार्दिक्य दरौणिगौतमाः परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम 29 यत तु शौनक सत्रे तु भारताख्यान विस्तरम आख्यास्ये तत्र पौलॊमम आख्यानं चादितः परम 30 विचित्रार्थपदाख्यानम अनेकसमयान्वितम अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः 31 आत्मेव वेदितव्येषु परियेष्व इव च जीवितम इतिहासः परधानार्थः शरेष्ठः सर्वागमेष्व अयम 32 इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुद्धिर उत्तमा खरव्यञ्जनयॊः कृत्स्ना लॊकवेदाश्रयेव वाक 33 अस्य परज्ञाभिपन्नस्य विचित्रपदपर्वणः भारतस्येतिहासस्य शरूयतां पर्व संग्रहः 34 पर्वानुक्रमणी पूर्वं दवितीयं पर्व संग्रहः पौष्यं पौलॊमम आस्तीकम आदिवंशावतारणम 35 ततः संभव पर्वॊक्तम अद्भुतं देवनिर्मितम दाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते 36 ततॊ बकवधः पर्व पर्व चैत्ररथं ततः ततः सवयंवरं देव्याः पाञ्चाल्याः पर्व चॊच्यते 37 कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम विदुरागमनं पर्व राज्यलम्भस तथैव च 38 अर्जुनस्य वनेवासः सुभद्राहरणं ततः सुभद्राहरणाद ऊर्ध्वं जञेयं हरणहारिकम 39 ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम 40 जरासंध वधः पर्व पर्व दिग विजयस तथा पर्व दिग विजयाद ऊर्ध्वं राजसूयिकम उच्यते 41 ततश चार्घाभिहरणं शिशुपाल वधस ततः दयूतपर्व ततः परॊक्तम अनुद्यूतम अतः परम 42 तत आरण्यकं पर्व किर्मीरवध एव च ईश्वरार्जुनयॊर युद्धं पर्व कैरात संज्ञितम 43 इन्द्रलॊकाभिगमनं पर्व जञेयम अतः परम तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः 44 जटासुरवधः पर्व यक्षयुद्धम अतः परम तथैवाजगरं पर्व विज्ञेयं तदनन्तरम 45 मार्कण्डेय समस्या च पर्वॊक्तं तदनन्तरम संवादश च ततः पर्व दरौपदी सत्यभामयॊः 46 घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः वरीहि दरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते 47 दरौपदी हरणं पर्व सैन्धवेन वनात ततः कुण्डलाहरणं पर्व ततः परम इहॊच्यते 48 आरणेयं ततः पर्व वैराटं तदनन्तरम कीचकानां वधः पर्व पर्व गॊग्रहणं ततः 49 अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम उद्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाद्भुतम 50 ततः संजय यानाख्यं पर्व जञेयम अतः परम परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया 51 पर्व सानत्सुजातं च गुह्यम अध्यात्मदर्शनम यानसंधिस ततः पर्व भगवद यानम एव च 52 जञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः 53 रथातिरथ संख्या च पर्वॊक्तं तदनन्तरम उलूक दूतागमनं पर्वामर्ष विवर्धनम 54 अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम भीष्माभिषेचनं पर्व जञेयम अद्भुतकारणम 55 जम्बू खण्ड विनिर्माणं पर्वॊक्तं तदनन्तरम भूमिपर्व ततॊ जञेयं दवीपविस्तर कीर्तनम 56 पर्वॊक्तं भगवद गीता पर्व भीस्म वधस ततः दरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः 57 अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते जयद्रथवधः पर्व घटॊत्कच वधस ततः 58 ततॊ दरॊण वधः पर्व विज्ञेयं लॊमहर्षणम मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते 59 कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम हरद परवेशनं पर्व गदायुद्धम अतः परम 60 सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते 61 ऐषीकं पर्व निर्दिष्टम अत ऊर्ध्वं सुदारुणम जलप्रदानिकं पर्व सत्री पर्व च ततः परम 62 शराद्धपर्व ततॊ जञेयं कुरूणाम और्ध्वदेहिकम आभिषेचनिकं पर्व धर्मराजस्य धीमतः 63 चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः परविभागॊ गृहाणां च पर्वॊक्तं तदनन्तरम 64 शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम आपद धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम 65 ततः पर्व परिज्ञेयम आनुशासनिकं परम सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः 66 तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम 67 पर्व चाश्रमवासाख्यं पुत्रदर्शनम एव च नारदागमनं पर्व ततः परम इहॊच्यते 68 मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते महाप्रस्थानिकं पर्व सवर्गारॊहणिकं ततः 69 हरि वंशस ततः पर्व पुराणं खिल संज्ञितम भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाद्भुतं महत 70 एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना यथावत सूतपुत्रेण लॊमहर्षणिना पुनः 71 कथितं नैमिषारण्ये पर्वाण्य अष्टादशैव तु समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः 72 पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः 73 आस्तीके सर्वनागानां गरुडस्य च संभवः कषीरॊदमथनं चैव जन्मॊच्छैः शरवसस तथा 74 यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च कथेयम अभिनिर्वृत्ता भारतानां महात्मनाम 75 विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि अन्येषां चैव विप्राणाम ऋषेर दवैपायनस्य च 76 अंशावतरणं चात्र देवानां परिकीर्तितम दैत्यानां दानवानां च यक्षाणां च महौजसाम 77 नागानाम अथ सर्पाणां गन्धर्वाणां पतत्रिणाम अन्येषां चैव भूतानां विविधानां समुद्भवः 78 वसूनां पुनर उत्पत्तिर भागीरथ्यां महात्मनाम शंतनॊर वेश्मनि पुनस तेषां चारॊहणं दिवि 79 तेजॊ ऽंशानां च संघाताद भीष्मस्याप्य अत्र संभवः राज्यान निवर्तनं चैव बरह्मचर्य वरते सथितिः 80 परतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च हते चित्राङ्गदे चैव रक्षा भरातुर यवीयसः 81 विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा 82 कृष्णद्वैपायनाच चैव परसूतिर वरदानजा धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः 83 वारणावत यात्रा च मन्त्रॊ दुर्यॊधनस्य च विदुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया 84 पाण्डवानां वने घॊरे हिडिम्बायाश च दर्शनम घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता 85 अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि बकस्य निधनं चैव नागराणां च विस्मयः 86 अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तदा भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ 87 तापत्यम अथ वासिष्ठम और्वं चाख्यानम उत्तमम पञ्चेन्द्राणाम उपाख्यानम अत्रैवाद्भुतम उच्यते 88 पञ्चानाम एकपत्नीत्वे विमर्शॊ दरुपदस्य च दरौपद्या देव विहितॊ विवाहश चाप्य अमानुषः 89 विदुरस्य च संप्राप्तिर दर्शनं केशवस्य च खाण्डव परस्थवासश च तथा राज्यार्ध शासनम 90 नारदस्याज्ञया चैव दरौपद्याः समयक्रिया सुन्दॊपसुन्दयॊस तत्र उपाख्यानं परकीर्तितम 91 पार्थस्य वनवासश च उलूप्या पथि संगमः पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च 92 दवारकायां सुभद्रा च कामयानेन कामिनी वासुदेवस्यानुमते पराप्ता चैव किरीटिना 93 हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च दाहनम 94 अभिमन्यॊः सुभद्रायां जन्म चॊत्तमतेजसः मयस्य मॊक्षॊ जवलनाद भुजंगस्य च मॊक्षणम महर्षेर मन्दपालस्य शार्ङ्ग्यं तनयसंभवः 95 इत्य एतद आधि पर्वॊक्तं परथमं बहुविस्तरम अध्यायानां शते दवे तु संखाते परमर्षिणा अष्टादशैव चाध्याया वयासेनॊत्तम तेजसा 96 सप्त शलॊकसहस्राणि तथा नव शतानि च शलॊकाश च चतुराशीतिर दृष्टॊ गरन्थॊ महात्मना 97 दवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते सभा करिया पाण्डवानां किंकराणां च दर्शनम 98 लॊकपाल सभाख्यानं नारदाद देव दर्शनात राजसूयस्य चारम्भॊ जरासंध वधस तथा 99 गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मॊक्षणम राजसूये ऽरघ संवादे शिशुपाल वधस तथा 100 यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च दुर्यॊधनस्यावहासॊ भीमेन च सभा तले 101 यत्रास्य मन्युर उद्भूतॊ येन दयूतम अकारयत यत्र धर्मसुतं दयूते शकुनिः कितवॊ ऽजयत 102 यत्र दयूतार्णवे मग्नान दरौपदी नौर इवार्णवात तारयाम आस तांस तीर्णाञ जञात्वा दुर्यॊधनॊ नृपः पुनर एव ततॊ दयूते समाह्वयत पाण्डवान 103 एतत सर्वं सभा पर्व समाख्यातं महात्मना अध्यायाः सप्ततिर जञेयास तथा दवौ चात्र संख्यया 104 शलॊकानां दवे सहस्रे तु पञ्च शलॊकशतानि च शलॊकाश चैकादश जञेयाः पर्वण्य अस्मिन परकीर्तिताः 105 अतः परं तृतीयं तु जञेयम आरण्यकं महत पौरानुगमनं चैव धर्मपुत्रस्य धीमतः 106 वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः यत्र सौभवधाख्यानं किर्मीरवध एव च अस्त्रहेतॊर विवासश च पार्थस्यामित तेजसः 107 महादेवेन युद्धं च किरात वपुषा सह दर्शनं लॊकपालानां सवर्गारॊहणम एव च 108 दर्शनं बृहदश्वस्य महर्षेर भावितात्मनः युधिष्ठिरस्य चार्तस्य वयसने परिदेवनम 109 नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम दमयन्त्याः सथितिर यत्र नलस्य वयसनागमे 110 वनवास गतानां च पाण्डवानां महात्मनाम सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै 111 तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम जटासुरस्य तत्रैव वधः समुपवर्ण्यते 112 नियुक्तॊ भीमसेनश च दरौपद्या गन्धमादने यत्र मन्दारपुष्पार्थं नलिनीं ताम अधर्षयत 113 यत्रास्य सुमहद युद्धम अभवत सह राक्षसैः यक्षैश चापि महावीर्यैर मणिमत परमुखैस तथा 114 आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम लॊपामुद्राभिगमनम अपत्यार्थम ऋषेर अपि 115 ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम इन्द्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम 116 ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः जामदग्न्यस्य रामस्य चरितं भूरि तेजसः 117 कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः 118 शर्याति यज्ञे नासत्यौ कृतवान सॊमपीथिनौ ताभ्यां च यत्र स मुनिर यौवनं परतिपादितः 119 जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः पुत्रार्थम अयजद राजा लेभे पुत्रशतं च सः 120 अष्टावक्रीयम अत्रैव विवादे यत्र बन्दिनम विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः 121 अवाप्य दिव्यान्य अस्त्राणि गुर्वर्थे सव्यसाचिना निवातकवचैर युद्धं हिरण्यपुरवासिभिः 122 समागमश च पार्थस्य भरातृभिर गन्धमादने घॊषयात्रा च गन्धर्वैर यत्र युद्धं किरीटिनः 123 पुनरागमनं चैव तेषां दवैतवनं सरः जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात 124 यत्रैनम अन्वयाद भीमॊ वायुवेगसमॊ जवे मार्कण्डेय समस्यायाम उपाख्यानानि भागशः 125 संदर्शनं च कृष्णस्य संवादश चैव सत्यया वरीहि दरौणिकम आख्यानम ऐन्द्रद्युम्नं तथैव च 126 सावित्र्य औद्दालकीयं च वैन्यॊपाख्यानम एव च रामायणम उपाख्यानम अत्रैव बहुविस्तरम 127 कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंदरात आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम 128 एतद आरण्यकं पर्व तृतीयं परिकीर्तितम अत्राध्याय शते दवे तु संख्याते परमर्षिणा एकॊन सप्ततिश चैव तथाध्यायाः परकीर्तिताः 129 एकादश सहस्राणि शलॊकानां षट्शतानि च चतुःषष्टिस तथा शलॊकाः पर्वैतत परिकीर्तितम 130 अतः परं निबॊधेदं वैराटं पर्व विस्तरम विराटनगरं गत्वा शमशाने विपुलां शमीम दृष्ट्वा संनिदधुस तत्र पाण्डवा आयुधान्य उत 131 यत्र परविश्य नगरं छद्मभिर नयवसन्त ते दुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊदरात 132 गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः 133 विराटेनॊत्तरा दत्ता सनुषा यत्र किरीटिनः अभिमन्युं समुद्दिश्य सौभद्रम अरिघातिनम 134 चतुर्थम एतद विपुलं वैराटं पर्व वर्णितम अत्रापि परिसंख्यातम अध्यायानां महात्मना 135 सप्तषष्टिरथॊ पूर्णा शलॊकाग्रम अपि मे शृणु शलॊकानां दवे सहस्रे तु शलॊकाः पञ्चाशद एव तु पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा 136 उद्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया दुर्यॊधनॊ ऽरजुनश चैव वासुदेवम उपस्थितौ 137 साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः 138 अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य अहम 139 वव्रे दुर्यॊधनः सैन्यं मन्दात्मा यत्र दुर्मतिः अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः 140 संजयं परेषयाम आस शमार्थं पाण्डवान परति यत्र दूतं महाराजॊ धृतराष्ट्रः परतापवान 141 शरुत्वा च पाण्डवान यत्र वासुदेव पुरॊगमान परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया 142 विदुरॊ यत्र वाक्यानि विचित्राणि हितानि च शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम 143 तथा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम मनस्तापान्वितॊ राजा शरावितः शॊकलालसः 144 परभाते राजसमितौ संजयॊ यत्र चाभिभॊः ऐकात्म्यं वासुदेवस्य परॊक्तवान अर्जुनस्य च 145 यत्र कृष्णॊ दयापन्नः संधिम इच्छन महायशाः सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम 146 परत्याख्यानं च कृष्णस्य राज्ञा दुर्यॊधनेन वै शमार्थं याचमानस्य पक्षयॊर उभयॊर हितम 147 कर्णदुर्यॊधनादीनां दुष्टं विज्ञाय मन्त्रितम यॊगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम 148 रथम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः 149 ततश चाप्य अभिनिर्यात्रा रथाश्वनरदन्तिनाम नगराद धास्तिन पुराद बलसंख्यानम एव च 150 यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति शवॊ भाविनि महायुद्धे दूत्येन करूर वादिना रथातिरथ संख्यानम अम्बॊपाख्यानम एव च 151 एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते उद्यॊगपर्व निर्दिष्टं संधिविग्रहसंश्रितम 152 अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च 153 शलॊकाश च नवतिः परॊक्तास तथैवाष्टौ महात्मना वयासेनॊदार मतिना पर्वण्य अस्मिंस तपॊधनाः 154 अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व परचक्षते जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह 155 यत्र युद्धम अभूद घॊरं दशाहान्य अतिदारुणम यत्र यौधिष्ठिरं सैन्यं विषादम अगमत परम 156 कश्मलं यत्र पार्थस्य वासुदेवॊ महामतिः मॊहजं नाशयाम आस हेतुभिर मॊक्षदर्शनैः 157 शिखण्डिनं पुरस्कृत्य यत्र पार्थॊ महाधनुः विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत 158 षष्ठम एतन महापर्व भारते परिकीर्तितम अध्यायानां शतं परॊक्तं सप्त दश तथापरे 159 पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः वयासेन वेदविदुषा संख्याता भीष्म पर्वणि 160 दरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते यत्र संशप्तकाः पार्थम अपनिन्यू रणाजिरात 161 भगदत्तॊ महाराजॊ यत्र शक्रसमॊ युधि सुप्रतीकेन नागेन सह शस्तः किरीटिना 162 यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारथाः जयद्रथमुखा बालं शूरम अप्राप्तयौवनम 163 हते ऽभिमन्यौ करुद्धेन यत्र पार्थेन संयुगे अक्षौहिणीः सप्त हत्वा हतॊ राजा जयद्रथः संशप्तकावशेषं च कृतं निःशेषम आहवे 164 अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान सौमदत्तिर विराटश च दरुपदश च महारथः घटॊत्कचादयश चान्ये निहता दरॊण पर्वणि 165 अश्वत्थामापि चात्रैव दरॊणे युधि निपातिते अस्त्रं परादुश्चकारॊग्रं नारायणम अमर्षितः 166 सप्तमं भारते पर्व महद एतद उदाहृतम अत्र ते पृथिवीपालाः परायशॊ निधनं गताः दरॊण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः 167 अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तथा अष्टौ शलॊकसहस्राणि तथा नव शतानि च 168 शलॊका नव तथैवात्र संख्यातास तत्त्वदर्शिना पाराशर्येण मुनिना संचिन्त्य दरॊण पर्वणि 169 अतः परं कर्ण पर्व परॊच्यते परमाद्भुतम सारथ्ये विनियॊगश च मद्रराजस्य धीमतः आख्यातं यत्र पौराणं तरिपुरस्य निपातनम 170 परयाणे परुषश चात्र संवादः कर्ण शल्ययॊः हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम 171 अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः दवैरथे यत्र पार्थेन हतः कर्णॊ महारथः 172 अष्टमं पर्व निर्दिष्टम एतद भारत चिन्तकैः एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि चत्वार्य एव सहस्राणि नव शलॊकशतानि च 173 अतः परं विचित्रार्थं शक्य पर्व परकीर्तितम हतप्रवीरे सैन्ये तु नेता मद्रेश्वरॊ ऽभवत 174 वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते 175 शल्यस्य निधनं चात्र धर्मराजान महारथात गदायुद्धं तु तुमुलम अत्रैव परिकीर्तितम सरस्वत्याश च तीर्थानां पुण्यता परिकीर्तिता 176 नवमं पर्व निर्दिष्टम एतद अद्भुतम अर्थवत एकॊन षष्टिर अध्यायास तत्र संख्या विशारदैः 177 संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते तरीणि शलॊकसहस्राणि दवे शते विंशतिस तथा मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम 178 अतः परं परवक्ष्यामि सौप्तिकं पर्व दारुणम भग्नॊरुं यत्र राजानं दुर्यॊधनम अमर्षणम 179 वयपयातेषु पार्थेषु तरयस ते ऽभयाययू रथाः कृतवर्मा कृपॊ दरौणिः सायाह्ने रुधिरॊक्षिताः 180 परतिजज्ञे दृढक्रॊधॊ दरौणिर यत्र महारथः अहत्वा सर्वपाञ्चालान धृष्टद्युम्नपुरॊगमान पाण्डवांश च सहामात्यान न विमॊक्ष्यामि दंशनम 181 परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः पाञ्चालान सपरीवाराञ जघ्नुर दरौणिपुरॊगमाः 182 यत्रामुच्यन्त पार्थास ते पञ्च कृष्ण बलाश्रयात सात्यकिश च महेष्वासः शेषाश च निधनं गताः 183 दरौपदी पुत्रशॊकार्ता पितृभ्रातृवधार्दिता कृतानशन संकल्पा यत्र भर्तॄन उपाविशत 184 दरौपदी वचनाद यत्र भीमॊ भीमपराक्रमः अन्वधावत संक्रुद्धॊ भरद्वाजं गुरॊः सुतम 185 भीमसेन भयाद यत्र दैवेनाभिप्रचॊदितः अपाण्डवायेति रुषा दरौणिर अस्त्रम अवासृजत 186 मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तद वचः यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः 187 दरौणिद्वैपायनादीनां शापाश चान्यॊन्य कारिताः तॊयकर्मणि सर्वेषां राज्ञाम उदकदानिके 188 गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः सुतस्यैतद इह परॊक्तं दशमं पर्व सौप्तिकम 189 अष्टादशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना शलॊकाग्रम अत्र कथितं शतान्य अष्टौ तथैव च 190 शलॊकाश च सप्ततिः परॊक्ता यथावद अभिसंख्यया सौप्तिकैषीक संबन्धे पर्वण्य अमितबुद्धिना 191 अत ऊर्ध्वम इदं पराहुः सत्री पर्व करुणॊदयम विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः करॊधावेशः परसादश च गान्धारी धृतराष्ट्रयॊः 192 यत्र तान कषत्रियाञ शूरान दिष्टान्तान अनिवर्तिनः पुत्रान भरातॄन पितॄंश चैव ददृशुर निहतान रणे 193 यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः राज्ञां तानि शरीराणि दाहयाम आस शास्त्रतः 194 एतद एकादशं परॊक्तं पर्वातिकरुणं महत सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उदाहृताः 195 शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते संखया भारताख्यानं कर्त्रा हय अत्र महात्मना परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम 196 अतः परं शान्ति पर्व दवादशं बुद्धिवर्धनम यत्र निर्वेदम आपन्नॊ धर्मराजॊ युधिष्ठिरः घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान 197 शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः राजभिर वेदितव्या ये सम्यङ नयबुभुत्सुभिः 198 आपद धर्माश च तत्रैव कालहेतु परदर्शकाः यान बुद्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात मॊक्षधर्माश च कथिता विचित्रा बहुविस्तराः 199 दवादशं पर्व निर्दिष्टम एतत पराज्ञजनप्रियम पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम तरिंशच चैव तथाध्याया नव चैव तपॊधनाः 200 शलॊकानां तु सहस्राणि कीर्तितानि चतुर्दश पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया 201 अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम भीष्माद भागीरथी पुत्रात कुरुराजॊ युधिष्ठिरः 202 वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्थीयॊ निदर्शितः विविधानां च दानानां फलयॊगाः पृथग्विधाः 203 तथा पात्रविशेषाश च दानानां च परॊ विधिः आचार विधियॊगश च सत्यस्य च परा गतिः 204 एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता 205 एतत तरयॊदशं पर्व धर्मनिश्चय कारकम अध्यायानां शतं चात्र षट चत्वारिंशद एव च शलॊकानां तु सहस्राणि षट सप्तैव शतानि च 206 तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्दशम तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम 207 सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः दग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः 208 चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः तत्र तत्र च युद्धानि राजपुत्रैर अमर्षणैः 209 चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः अश्वमेधे महायज्ञे नकुलाख्यानम एव च 210 इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाद्भुतम अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्दिताः 211 तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना 212 तत आश्रमवासाक्यं पर्व पञ्चदशं समृतम यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः धृतराष्ट्राश्रमपदं विदुरश च जगाम ह 213 यं दृष्ट्वा परस्थितं साध्वी पृथाप्य अनुययौ तदा पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता 214 यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्थिवान लॊकान्तर गतान वीरान अपश्यत पुनरागतान 215 ऋषेः परसादात कृष्णस्य दृष्ट्वाश्चर्यम अनुत्तमम तयक्त्वा शॊकं सदारश च सिद्धिं परमिकां गतः 216 यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः संजयश च महामात्रॊ विद्वान गावल्गणिर वशी 217 ददर्श नारदं यत्र धर्मराजॊ युधिष्ठिरः नारदाच चैव शुश्राव वृष्णीनां कदनं महत 218 एतद आश्रमवासाख्यं पूर्वॊक्तं सुमहाद्भुतम दविचत्वारिंशद अध्यायाः पर्वैतद अभिसंख्यया 219 सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च षड एव च तथा शलॊकाः संख्यातास तत्त्वदर्शिना 220 अतः परं निबॊधेदं मौसलं पर्व दारुणम यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि बरह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः 221 आपाने पानगलिता दैवेनाभिप्रचॊदिताः एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम 222 यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ नातिचक्रमतुः कालं पराप्तं सर्वहरं समम 223 यत्रार्जुनॊ दवारवतीम एत्य वृष्णिविनाकृताम दृष्ट्वा विषादम अगमत परां चार्तिं नरर्षभः 224 स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम आत्मनः ददर्श यदुवीराणाम आपने वैशसं महत 225 शरीरं वासुदेवस्य रामस्य च महात्मनः संस्कारं लम्भयाम आस वृष्णीनां च परधानतः 226 स वृद्धबालम आदाय दवारवत्यास ततॊ जनम ददर्शापदि कष्टायां गाण्डीवस्य पराभवम 227 सर्वेषां चैव दिव्यानाम अस्त्राणाम अप्रसन्नताम नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम 228 दृष्ट्वा निवेदम आपन्नॊ वयास वाक्यप्रचॊदितः धर्मराजं समासाद्य संन्यासं समरॊचयत 229 इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम 230 महाप्रस्थानिकं तस्माद ऊर्ध्वं सप्त दशं समृतम यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः दरौपद्या सहिता देव्या सिद्धिं परमिकां गताः 231 अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तथा विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना 232 सवर्गपर्व ततॊ जञेयं दिव्यं यत तद अमानुषम अध्यायाः पञ्च संख्याता पर्वैतद अभिसंख्यया शलॊकानां दवे शते चैव परसंख्याते तपॊधनाः 233 अष्टादशैवम एतानि पर्वाण्य उक्तान्य अशेषतः खिलेषु हरिवंशश च भविष्यच च परकीर्तितम 234 एतद अखिलम आख्यातं भारतं पर्व संग्रहात अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया तन महद दारुणं युद्धम अहान्य अष्टादशाभवत 235 यॊ विद्याच चतुरॊ वेदान साङ्गॊपनिषदान दविजः न चाख्यानम इदं विद्यान नैव स सयाद विचक्षणः 236 शरुत्वा तव इदम उपाख्यानं शराव्यम अन्यन न रॊचते पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव 237 इतिहासॊत्तमाद अस्माज जायन्ते कवि बुद्धयः पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः 238 अस्याख्यानस्य विषये पुराणं वर्तते दविजाः अन्तरिक्षस्य विषये परजा इव चतुर्विधाः 239 करिया गुणानां सर्वेषाम इदम आख्यानम आश्रयः इन्द्रियाणां समस्तानां चित्रा इव मनः करियाः 240 अनाश्रित्यैतद आख्यानं कथा भुवि न विद्यते आहारम अनपाश्रित्य शरीरस्येव धारणम 241 इदं सर्वैः कवि वरैर आख्यानम उपजीव्यते उदयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः 242 दवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन 243 आख्यानं तद इदम अनुत्तमं महार्थं; विन्यस्तं महद इह पर्व संग्रहेण शरुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा पलवेन [सूत] जनमेजयः पारिक्षितः सह भरातृभिः कुरुक्षेत्रे दीर्घसत्त्रम उपास्ते तस्य भरातरस तरयः शरुतसेनॊग्रसेनॊ भीमसेन इति 2 तेषु तत सत्रम उपासीनेषु तत्र शवाभ्यागच्छत सारमेयः सजनमेजयस्य भरातृभिर अभिहतॊ रॊरूयमाणॊ मातुः समीपम उपागच्छत 3 तं माता रॊरूयमाणम उवाच किं रॊदिषि केनास्य अभिहत इति 4 स एवम उक्तॊ मातरं परत्युवाच जनमेजयस्य भरातृभिर अभिहतॊ ऽसमीति 5 तं माता परत्युवाच वयक्तं तवया तत्रापराद्धं येनास्य अभिहत इति 6 स तां पुनर उवाच नापराध्यामि किं चित नावेक्षे हवींषि नावलिह इति 7 तच छरुत्वा तस्य माता सरमा पुत्रशॊकार्ता तत सत्रम उपागच्छद यत्र सजनमेजयः सह भरातृभिर दीर्घसत्रम उपास्ते 8 स तया करुद्धया तत्रॊक्तः अयं मे पुत्रॊ न किं चिद अपराध्यति किमर्थम अभिहत इति यस्माच चायम अभिहतॊ ऽनपकारी तस्माद अदृष्टं तवां भयम आगमिष्यतीति 9 सजनमेजय एवम उक्तॊ देव शुन्या सरमया दृढं संभ्रान्तॊ विषण्णश चासीत 10 स तस्मिन सत्रे समाप्ते हास्तिनपुरं परत्येत्य पुरॊहितम अनुरूपम अन्विच्छमानः परं यत्नम अकरॊद यॊ मे पापकृत्यां शमयेद इति 11 स कदा चिन मृगयां यातः पारिक्षितॊ जनमेजयः कस्मिंश चित सवविषयॊद्देशे आश्रमम अपश्यत 12 तत्र कश चिद ऋषिर आसां चक्रे शरुतश्रवा नाम तस्याभिमतः पुत्र आस्ते सॊमश्रवा नाम 13 तस्य तं पुत्रम अभिगम्य जनमेजयः पारिक्षितः पौरॊहित्याय वव्रे 14 स नमस्कृत्य तम ऋषिम उवाच भगवन्न अयं तव पुत्रॊ मम पुरॊहितॊ ऽसत्व इति 15 स एवम उक्तः परत्युवाच भॊ जनमेजय पुत्रॊ ऽयं मम सर्प्यां जातः महातपस्वी सवाध्यायसंपन्नॊ मत तपॊ वीर्यसंभृतॊ मच छुक्रं पीतवत्यास तस्याः कुक्षौ संवृद्धः समर्थॊ ऽयं भवतः सर्वाः पापकृत्याः शमयितुम अन्तरेण महादेव कृत्याम अस्य तव एकम उपांशु वरतम यद एनं कश चिद बराह्मणः कं चिद अर्थम अभियाचेत तं तस्मै दद्याद अयम यद्य एतद उत्सहसे ततॊ नयस्वैनम इति 16 तेनैवम उत्कॊ जनमेजयस तं परत्युवाच भगवंस तथा भविष्यतीति 17 स तं पुरॊहितम उपादायॊपावृत्तॊ भरातॄन उवाच मयायं वृत उपाध्यायः यद अयं बरूयात तत कार्यम अविचारयद्भिर इति 18 तेनैवम उक्ता भरातरस तस्य तथा चक्रुः स तथा भरातॄन संदिश्य तक्षशिलां परत्यभिप्रतस्थे तं च देशं वशे सथापयाम आस 19 एतस्मिन्न अन्तरे कश चिद ऋषिर धौम्यॊ नामायॊदः 20 स एकं शिष्यम आरुणिं पाञ्चाल्यं परेषयाम आस गच्छ केदारखण्डं बधानेति 21 स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस तत्र गत्वा तत केदारखण्डं बद्धुं नाशक्नॊत 22 स कलिश्यमानॊ ऽपश्यद उपायम भवत्व एवं करिष्यामीति 23 स तत्र संविवेश केदारखण्डे शयाने तस्मिंस तद उदकं तस्थौ 24 ततः कदा चिद उपाध्याय आयॊदॊ धौम्यः शिष्यान अपृच्छत कव आरुणिः पाञ्चाल्यॊ गत इति 25 ते परत्यूचुः भगवतैव परेषितॊ गच्छ केदारखण्डं बधानेति 26 स एवम उक्तस ताञ शिष्यान परत्युवाच तस्मात सर्वे तत्र गच्छामॊ यत्र स इति 27 स तत्र गत्वा तस्याह्वानाय शब्दं चकार भॊ आरुणे पाञ्चाल्य कवासि वत्सैहीति 28 स तच छरुत्वा आरुणिर उपाध्याय वाक्यं तस्मात केदारखण्डात सहसॊत्थाय तम उपाध्यायम उपतस्थे परॊवाच चैनम अयम अस्म्य अत्र केदारखण्डे निःसरमाणम उदकम अवारणीयं संरॊद्धुं संविष्टॊ भगवच छब्दं शरुत्वैव सहसा विदार्य केदारखण्डं भगवन्तम उपस्थितः तद अभिवादये भगवन्तम आज्ञापयतु भवान किं करवाणीति 29 तम उपाध्यायॊ ऽबरवीत यस्माद भवान केदारखण्डम अवदार्यॊत्थितस तस्माद भवान उद्दालक एव नाम्ना भविष्यतीति 30 स उपाध्यायेनानुगृहीतः यस्मात तवया मद्वचॊ ऽनुष्ठितं तस्माच छरेयॊ ऽवाप्स्यसीति सर्वे च ते वेदाः परतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 31 स एवम उक्त उपाध्यायेनेष्टं देशं जगाम 32 अथापरः शिष्यस तस्यैवायॊदस्य दौम्यस्यॊपमन्युर नाम 33 तम उपाध्यायः परेषयाम आस वत्सॊपमन्यॊ गा रक्षस्वेति 34 स उपाध्याय वचनाद अरक्षद गाः स चाहनि गा रक्षित्वा दिवसक्षये ऽभयागम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे 35 तम उपाध्यायः पीवानम अपश्यत उवाच चैनम वत्सॊपमन्यॊ केन वृत्तिं कल्पयसि पीवान असि दृढम इति 36 स उपाध्यायं परत्युवाच भैक्षेण वृत्तिं कल्पयामीति 37 तम उपाध्यायः परत्युवाच ममानिवेद्य भैक्षं नॊपयॊक्तव्यम इति 38 स तथेत्य उक्त्वा पुनर अरक्षद गाः रक्षित्वा चागम्य तथैवॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे 39 तम उपाध्यायस तथापि पीवानम एव दृष्ट्वॊवाच वत्सॊपमन्यॊ सर्वम अशेषतस ते भैक्षं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति 40 स एवम उक्त उपाध्यायेन परत्युवाच भगवते निवेद्य पूर्वम अपरं चरामि तेन वृत्तिं कल्पयामीति 41 तम उपाध्यायः परत्युवाच नैषा नयाय्या गुरुवृत्तिः अन्येषाम अपि वृत्त्युपरॊधं करॊष्य एवं वर्तमानः लुब्धॊ ऽसीति 42 स तथेत्य उक्त्वा गा अरक्षत रक्षित्वा च पुनर उपाध्याय गृहम आगम्यॊपाध्यायस्याग्रतः सथित्वा नमश चक्रे 43 तम उपाध्यायस तथापि पीवानम एव दृष्ट्वा पुनर उवाच अहं ते सर्वं भैक्षं गृह्णामि न चान्यच चरसि पीवान असि केन वृत्तिं कल्पयसीति 44 स उपाध्यायं परत्युवाच भॊ एतासां गवां पयसा वृत्तिं कल्पयामीति 45 तम उपाध्यायः परत्युवाच नैतन नयाय्यं पय उपयॊक्तुं भवतॊ मयाननुज्ञातम इति 46 स तथेति परतिज्ञाय गा रक्षित्वा पुनर उपाध्याय गृहान एत्य पुरॊर अग्रतः सथित्वा नमश चक्रे 47 तम उपाध्यायः पीवानम एवापश्यत उवाच चैनम भैक्षं नाश्नासि न चान्यच चरसि पयॊ न पिबसि पीवान असि केन वृत्तिं कल्पयसीति 48 स एवम उक्त उपाध्यायं परत्युवाच भॊः फेनं पिबामि यम इमे वत्सा मातॄणां सतनं पिबन्त उद्गिरन्तीति 49 तम उपाध्यायः परत्युवाच एते तवद अनुकम्पया गुणवन्तॊ वत्साः परभूततरं फेनम उद्गिरन्ति तद एवम अपि वत्सानां वृत्त्युपरॊधं करॊष्य एवं वर्तमानः फेनम अपि भवान न पातुम अर्हतीति 50 स तथेति परतिज्ञाय निराहारस ता गा अरक्षत तथा परतिषिद्धॊ भैक्षं नाश्नाति न चान्यच चरति पयॊ न पिबति फेनं नॊपयुङ्क्ते 51 स कदा चिद अरण्ये कषुधार्तॊ ऽरकपत्राण्य अभक्षयत 52 स तैर अर्कपत्रैर भक्षितैः कषार कटूष्ण विपाकिभिश चक्षुष्य उपहतॊ ऽनधॊ ऽभवत सॊ ऽनधॊ ऽपि चङ्क्रम्यमाणः कूपे ऽपतत 53 अथ तस्मिन्न अनागच्छत्य उपाध्यायः शिष्यान अवॊचत मयॊपमन्युः सर्वतः परतिषिद्धः स नियतं कुपितः ततॊ नागच्छति चिरगतश चेति 54 स एवम उक्त्वा गत्वारण्यम उपमन्यॊर आह्वानं चक्रे भॊ उपमन्यॊ कवासि वत्सैहीति 55 स तदाह्वानम उपाध्यायाच छरुत्वा परत्युवाचॊच्चैः अयम अस्मि भॊ उपाध्याय कूपे पतित इति 56 तम उपाध्यायः परत्युवाच कथम असि कूपे पतित इति 57 स तं परत्युवाच अर्कपत्राणि भक्षयित्वान्धी भूतॊ ऽसमि अतः कूपे पतित इति 58 तम उपाध्यायः परत्युवाच अश्विनौ सतुहि तौ तवां चक्षुष्मन्तं करिष्यतॊ देव भिषजाव इति 59 स एवम उक्त उपाध्यायेन सतॊतुं परचक्रमे देवाव अश्विनौ वाग्भिर ऋग्भिः 60 परपूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव अनन्तौ दिव्यौ सुपर्णौ विरजौ विमानाव; अधिक्षियन्तौ भुवनानि विश्वा 61 हिरण्मयौ शकुनी साम्परायौ; नासत्य दस्रौ सुनसौ वैजयन्तौ शुक्रं वयन्तौ तरसा सुवेमाव; अभि वययन्ताव असितं विवस्वत 62 गरस्तां सुपर्णस्य बलेन वर्तिकाम; अमुञ्चताम अश्विनौ सौभगाय तावत सुवृत्ताव अनमन्त मायया; सत्तमा गा अरुणा उदावहन 63 षष्टिश च गावस तरिशताश च धेनव; एकं वत्सं सुवते तं दुहन्ति नाना गॊष्ठा विहिता एकदॊहनास; ताव अश्विनौ दुहतॊ घर्मम उक्थ्यम 64 एकां नाभिं सप्तशता अराः शरिताः; परधिष्व अन्या विंशतिर अर्पिता अराः अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी 65 एकं चक्रं वर्तते दवादशारं; परधि षण णाभिम एकाक्षम अमृतस्य धारणम यस्मिन देवा अधि विश्वे विषक्तास; ताव अश्विनौ मुञ्चतॊ मा विषीदतम 66 अश्विनाव इन्द्रम अमृतं वृत्तभूयौ; तिरॊधत्ताम अश्विनौ दासपत्नी भित्त्वा गिरिम अश्विनौ गाम उदाचरन्तौ; तद वृष्टम अह्ना परथिता वलस्य 67 युवां दिशॊ जनयथॊ दशाग्रे; समानं मूर्ध्नि रथया वियन्ति तासां यातम ऋषयॊ ऽनुप्रयान्ति; देवा मनुष्याः कषितिम आचरन्ति 68 युवां वर्णान विकुरुथॊ विश्वरूपांस; ते ऽधिक्षियन्ति भुवनानि विश्वा ते भानवॊ ऽपय अनुसृताश चरन्ति; देवा मनुष्याः कषितिम आचरन्ति 69 तौ नासत्याव अश्विनाव आमहे वां; सरजं च यां बिभृथः पुष्करस्य तौ नासत्याव अमृतावृतावृधाव; ऋते देवास तत परपदेन सूते 70 मुखेन गर्भं लभतां युवानौ; गतासुर एतत परपदेन सूते सद्यॊ जातॊ मातरम अत्ति गर्भस ताव; अश्विनौ मुञ्चथॊ जीवसे गाः 71 एवं तेनाभिष्टुताव अश्विनाव आजग्मतुः आहतुश चैनम परीतौ सवः एष ते ऽपूपः अशानैनम इति 72 स एवम उतः परत्युवाच नानृतम ऊचतुर भवन्तौ न तव अहम एतम अपूपम उपयॊक्तुम उत्सहे अनिवेद्य गुरव इति 73 ततस तम अश्विनाव ऊचतुः आवाभ्यां पुरस्ताद भवत उपाध्यायेनैवम एवाभिष्टुताभ्याम अपूपः परीताभ्यां दत्तः उपयुक्तश च स तेनानिवेद्य गुरवे तवम अपि तथैव कुरुष्व यथा कृतम उपाध्यायेनेति 74 स एवम उक्तः पुनर एव परत्युवाचैतौ परत्यनुनये भवन्ताव अश्विनौ नॊत्सहे ऽहम अनिवेद्यॊपाध्यायायॊपयॊक्तुम इति 75 तम अश्विनाव आहतुः परीतौ सवस तवानया गुरुवृत्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ताः भवतॊ हिरण्मया भविष्यन्ति चक्षुष्मांश च भविष्यसि शरेयश चावाप्स्यसीति 76 स एवम उक्तॊ ऽशविभ्यां लब्धचक्षुर उपाध्याय सकाशम आगम्यॊपाध्यायम अभिवाद्याचचक्षे स चास्य परीतिमान अभूत 77 आह चैनम यथाश्विनाव आहतुस तथा तवं शरेयॊ ऽवाप्स्यसीति सर्वे च ते वेदाः परतिभास्यन्तीति 78 एषा तस्यापि परीक्षॊपमन्यॊः 79 अथापरः शिष्यस तस्यैवायॊदस्य धौम्यस्य वेदॊ नाम 80 तम उपाध्यायः संदिदेश वत्स वेद इहास्यताम भवता मद्गृहे कं चित कालं शुश्रूषमाणेन भवितव्यम शरेयस ते भविष्यतीति 81 स तथेत्य उक्त्वा गुरु कुले दीर्घकालं गुरुशुश्रूषणपरॊ ऽवसत गौर इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतॊष्णक्षुत तृष्णा दुःखसहः सर्वत्राप्रतिकूलः 82 तस्य महता कालेन गुरुः परितॊषं जगाम तत्परितॊषाच च शरेयः सर्वज्ञतां चावाप एषा तस्यापि परीक्षा वेदस्य 83 स उपाध्यायेनानुज्ञातः समावृत्तस तस्माद गुरु कुलवासाद गृहाश्रमं परत्यपद्यत तस्यापि सवगृहे वसतस तरयः शिष्या बभूवुः 84 स शिष्यान न किं चिद उवाच कर्म वा करियतां गुरुशुश्रूषा वेति दुःखाभिज्ञॊ हि गुरु कुलवासस्य शिष्यान परिक्लेशेन यॊजयितुं नेयेष 85 अथ कस्य चित कालस्य वेदं बराह्मणं जनमेजयः पौष्यश च कषत्रियाव उपेत्यॊपाध्यायं वरयां चक्रतुः 86 स कदा चिद याज्य कार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियॊजयाम आस भॊ उत्तङ्क यत किं चिद अस्मद गृहे परिहीयते यद इच्छाम्य अहम अपरिहीणं भवता करियमाणम इति 87 स एवं परतिसमादिश्यॊत्तङ्कं वेदः परवासं जगाम 88 अथॊत्तङ्कॊ गुरुशुश्रूषुर गुरु नियॊगम अनुतिष्ठमानस तत्र गुरु कुले वसति सम 89 स वसंस तत्रॊपाध्याय सत्रीभिः सहिताभिर आहूयॊक्तः उपाध्यायिनी ते ऋतुमती उपाध्यायश च परॊषितः अस्या यथायम ऋतुर वन्ध्यॊ न भवति तथा करियताम एतद विषीदतीति 90 स एवम उक्तस ताः सत्रियः परत्युवाच न मया सत्रीणां वचनाद इदम अकार्यं कार्यम न हय अहम उपाध्यायेन संदिष्टः अकार्यम अपि तवया कार्यम इति 91 तस्य पुनर उपाध्यायः कालान्तरेण गृहान उपजगाम तस्मात परवासात स तद्वृत्तं तस्याशेषम उपलभ्य परीतिमान अभूत 92 उवाच चैनम वत्सॊत्तङ्क किं ते परियं करवाणीति धर्मतॊ हि शुश्रूषितॊ ऽसमि भवता तेन परीतिः परस्परेण नौ संवृद्धा तद अनुजाने भवन्तम सर्वाम एव सिद्धिं पराप्स्यसि गम्यताम इति 93 स एवम उक्तः परत्युवाच किं ते परियं करवाणीति एवं हय आहुः 94 यश चाधर्मेण विब्रूयाद यश चाधर्मेण पृच्छति 95 तयॊर अन्यतरः परैति विद्वेषं चाधिगच्छति सॊ ऽहम अनुज्ञातॊ भवता इच्छामीष्टं ते गुर्वर्थम उपहर्तुम इति 96 तेनैवम उक्त उपाध्यायः परत्युवाच वत्सॊत्तङ्क उष्यतां तावद इति 97 स कदा चित तम उपाध्यायम आहॊत्तङ्कः आज्ञापयतु भवान किं ते परियम उपहरामि गुर्वर्थम इति 98 तम उपाध्यायः परत्युवाच वत्सॊत्तङ्क बहुशॊ मां चॊदयसि गुर्वर्थम उपहरेयम इति तद गच्छ एनां परविश्यॊपाध्यायनीं पृच्छ किम उपहरामीति एषा यद बरवीति तद उपहरस्वेति 99 स एवम उक्तॊपाध्यायेनॊपाध्यायिनीम अपृच्छत भवत्य उपाध्यायेनास्म्य अनुज्ञातॊ गृहं गन्तुम तद इच्छामीष्टं ते गुर्वर्थम उपहृत्यानृणॊ गन्तुम तद आज्ञापयतु भवती किम उपहरामि गुर्वर्थम इति 100 सैवम उक्तॊपाध्यायिन्य उत्तङ्कं परत्युवाच गच्छ पौष्यं राजानम भिक्षस्व तस्य कषत्रियया पिनद्धे कुण्डले ते आनयस्व इतश चतुर्थे ऽहनि पुण्यकं भविता ताभ्याम आबद्धाभ्यां बराह्मणान परिवेष्टुम इच्छामि शॊभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न अहनि संपादयस्व शरेयॊ हि ते सयात कषणं कुर्वत इति 101 स एवम उक्त उपाध्यायिन्या परातिष्ठतॊत्तङ्कः स पथि गच्छन्न अपश्यद ऋषभम अतिप्रमाणं तम अधिरूढं च पुरुषम अतिप्रमाणम एव 102 स पुरुष उत्तङ्कम अभ्यभाषत उत्तङ्कैतत पुरीषम अस्य ऋषभस्य भक्षस्वेति 103 स एवम उक्तॊ नैच्छति 104 तम आह पुरुषॊ भूयः भक्षयस्वॊत्तङ्क मा विचारय उपाध्यायेनापि ते भक्षितं पूर्वम इति 105 स एवम उक्तॊ बाढम इत्य उक्त्वा तदा तद ऋषभस्य पुरीषं मूत्रं च भक्षयित्वॊत्तङ्कः परतस्थे यत्र स कषत्रियः पौष्यः 106 तम उपेत्यापश्यद उत्तङ्क आसीनम स तम उपेत्याशीर्भिर अभिनन्द्यॊवाच अर्थी भवन्तम उपगतॊ ऽसमीति 107 स एनम अभिवाद्यॊवाच भगवन पौष्यः खल्व अहम किं करवाणीति 108 तम उवाचॊत्तङ्कः गुर्वर्थे कुण्डलाभ्याम अर्थ्य आगतॊ ऽसमीति ये ते कषत्रियया पिनद्धे कुण्डले ते भवान दातुम अर्हतीति 109 तं पौष्यः परत्युवाच परविश्यान्तःपुरं कषत्रिया याच्यताम इति 110 स तेनैवम उक्तः परविश्यान्तःपुरं कषत्रियां नापश्यत 111 स पौष्यं पुनर उवाच न युक्तं भवता वयम अनृतेनॊपचरितुम न हि ते कषत्रियान्तःपुरे संनिहिता नैनां पश्यामीति 112 स एवम उक्तः पौष्यस तं परत्युवाच संप्रति भवान उच्छिष्टः समर तावत न हि सा कषत्रिया उच्छिष्टेनाशुचिना वा शक्या दरष्टुम पतिव्रतात्वाद एषा नाशुचेर दर्शनम उपैतीति 113 अथैवम उक्त उत्तङ्कः समृत्वॊवाच अस्ति खलु मयॊच्छिष्टेनॊपस्पृष्टं शीघ्रं गच्छता चेति 114 तं पौष्यः परत्युवाच एतत तद एवं हि न गच्छतॊपस्पृष्टं भवति न सथितेनेति 115 अथॊत्तङ्कस तथेत्य उक्त्वा पराङ्मुख उपविश्य सुप्रक्षालित पाणिपादवदनॊ ऽशब्दाभिर हृदयंगमाभिर अद्भिर उपस्पृश्य तरिः पीत्वा दविः परमृज्य खान्य अद्भिर उपस्पृश्यान्तःपुरं परविश्य तां कषत्रियाम अपश्यत 116 सा च दृष्ट्वैवॊत्तङ्कम अभ्युत्थायाभिवाद्यॊवाच सवागतं ते भगवन आज्ञापय किं करवाणीति 117 स ताम उवाच एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम अर्हसीति 118 सा परीता तेन तस्य सद्भावेन पात्रम अयम अनतिक्रमणीयश चेति मत्वा ते कुण्डले अवमुच्यास्मै परायच्छत 119 आह चैनम एते कुण्डले तक्षकॊ नागराजः परार्थयति अप्रमत्तॊ नेतुम अर्हसीति 120 स एवम उक्तस तां कषत्रियां परत्युवाच भवति सुनिर्वृत्ता भव न मां शक्तस तक्षकॊ नागराजॊ धर्षयितुम इति 121 स एवम उक्त्वा तां कषत्रियाम आमन्त्र्य पौष्य सकाशम आगच्छत 122 स तं दृष्ट्वॊवाच भॊः पौष्य परीतॊ ऽसमीति 123 तं पौष्यः परत्युवाच भगवंश चिरस्य पात्रम आसाद्यते भवांश च गुणवान अतिथिः तत करिये शराद्धम कषणः करियताम इति 124 तम उत्तङ्कः परत्युवाच कृतक्षण एवास्मि शीघ्रम इच्छामि यथॊपपन्नम अन्नम उपहृतं भवतेति 125 स तथेत्य उक्त्वा यथॊपपन्नेनान्नेनैनं भॊजयाम आस 126 अथॊत्तङ्कः शीतम अन्नं सकेशं दृष्ट्वाशुच्य एतद इति मत्वा पौष्यम उवाच यस्मान मे अशुच्य अन्नं ददासि तस्मद अन्धॊ भविष्यसीति 127 तं पौष्यः परत्युवाच यस्मात तवम अप्य अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति 128 सॊ ऽथ पौष्यस तस्याशुचि भावम अन्नस्यागमयाम आस 129 अथ तदन्नं मुक्तकेश्या सत्रियॊपहृतं सकेशम अशुचि मत्वॊत्तङ्कं परसादयाम आस भगवन्न अज्ञानाद एतद अन्नं सकेशम उपहृतं शीतं च तत कषामये भवन्तम न भवेयम अन्ध इति 130 तम उत्तङ्कः परत्युवाच न मृषा बरवीमि भूत्वा तवम अन्धॊ नचिराद अनन्धॊ भविष्यसीति ममापि शापॊ न भवेद भवता दत्त इति 131 तं पौष्यः परत्युवाच नाहं शक्तः शापं परत्यादातुम न हि मे मन्युर अद्याप्य उपशमं गच्छति किं चैतद भवता न जञायते यथा 132 नावनीतं हृदयं बराह्मणस्य; वाचि कषुरॊ निहितस तीक्ष्णधारः विपरीतम एतद उभयं कषत्रियस्य; वान नावनीती हृदयं तीक्ष्णधारम 133 इति तद एवंगते न शक्तॊ ऽहं तीक्ष्णहृदयत्वात तं शापम अन्यथा कर्तुम गम्यताम इति 134 तम उत्तङ्कः परत्युवाच भवताहम अन्नस्याशुचि भावम आगमय्य परत्यनुनीतः पराक च ते ऽभिहितम यस्माद अदुष्टम अन्नं दूषयसि तस्माद अनपत्यॊ भविष्यसीति दुष्टे चान्ने नैष मम शापॊ भविष्यतीति 135 साधयामस तावद इत्य उक्त्वा परातिष्ठतॊत्तङ्कस ते कुण्डले गृहीत्वा 136 सॊ ऽपश्यत पथि नग्नं शरमणम आगच्छन्तं मुहुर मुहुर दृश्यमानम अदृश्यमानं च अथॊत्तङ्कस ते कुण्डले भूमौ निक्षिप्यॊदकार्थं परचक्रमे 137 एतस्मिन्न अन्तरे स शरमणस तवरमाण उपसृत्य ते कुण्डले गृहीत्वा पराद्रवत तम उत्तङ्कॊ ऽभिसृत्य जग्राह स तद रूपं विहाय तक्षक रूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 138 परविश्य च नागलॊकं सवभवनम अगच्छत तम उत्तङ्कॊ ऽनवाविवेश तेनैव बिलेन परविश्य च नागान अस्तुवद एभिः शलॊकैः 139 य ऐरावत राजानः सर्पाः समितिशॊभनाः वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः 140 सुरूपाश च विरूपाश च तथा कल्माषकुण्डलाः आदित्यवन नाकपृष्ठे रेजुर ऐरावतॊद्भवाः 141 बहूनि नागवर्त्मानि गङ्गायास तीर उत्तरे इच्छेत कॊ ऽरकांशु सेनायां चर्तुम ऐरावतं विना 142 शतान्य अशीतिर अष्टौ च सहस्राणि च विंशतिः सर्पाणां परग्रहा यान्ति धृतराष्ट्रॊ यद एजति 143 ये चैनम उपसर्पन्ति ये च दूरं परं गताः अहम ऐरावत जयेष्ठभ्रातृभ्यॊ ऽकरवं नमः 144 यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत सदा तं काद्रवेयम अस्तौषं कुण्डलार्थाय तक्षकम 145 तक्षकश चाश्वसेनश च नित्यं सहचराव उभौ कुरुक्षेत्रे निवसतां नदीम इक्षुमतीम अनु 146 जघन्यजस तक्षकस्य शरुतसेनेति यः शरुतः अवसद्यॊ महद दयुम्नि परार्थयन नागमुख्यताम करवाणि सदा चाहं नमस तस्मै महात्मने 147 एवं सतुवन्न अपि नागान यदा ते कुण्डले नालभद अथापश्यत सत्रियौ तन्त्रे अधिरॊप्य पटं वयन्त्यौ 148 तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः चक्रं चापश्यत षड्भिः कुमारैः परिवर्त्यमानम पुरुषं चापश्यद दर्शनीयम 149 स तान सर्वास तुष्टावैभिर मन्त्रवादश्लॊकैः 150 तरीण्य अर्पितान्य अत्र शतानि मध्ये; षष्टिश च नित्यं चरति धरुवे ऽसमिन चक्रे चतुर्विंशतिपर्व यॊगे षड; यत कुमाराः परिवर्तयन्ति 151 तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस तन्तून सततं वर्तयन्त्यौ कृष्णान सितांश चैव विवर्तयन्त्यौ; भूतान्य अजस्रं भुवनानि चैव 152 वज्रस्य भर्ता भुवनस्य गॊप्ता; वृत्रस्य हन्ता नमुचेर निहन्ता कृष्णे वसानॊ वसने महात्मा; सत्यानृते यॊ विविनक्ति लॊके 153 यॊ वाजिनं गर्भम अपां पुराणं; वैश्वानरं वाहनम अभ्युपेतः नमः सदास्मै जगद ईश्वराय; लॊकत्रयेशाय पुरंदराय 154 ततः स एनं पुरुषः पराह परीतॊ ऽसमि ते ऽहम अनेन सतॊत्रेण किं ते परियं करवाणीति 155 स तम उवाच नागा मे वशम ईयुर इति 156 स एनं पुरुषः पुनर उवाच एतम अश्वम अपाने धमस्वेति 157 स तम अश्वम अपाने ऽधमत अथाश्वाद धम्यमानात सर्वस्रॊतॊभ्यः सधूमा अर्चिषॊ ऽगनेर निष्पेतुः 158 ताभिर नागलॊकॊ धूपितः 159 अथ ससंभ्रमस तक्षकॊ ऽगनितेजॊ भयविषण्णस ते कुण्डले गृहीत्वा सहसा सवभवनान निष्क्रम्यॊत्तङ्कम उवाच एते कुण्डले परतिगृह्णातु भवान इति 160 स ते परतिजग्राहॊत्तङ्कः कुण्डले परतिगृह्याचिन्तयत अद्य तत पुण्यकम उपाध्यायिन्याः दूरं चाहम अभ्यागतः कथं नु खलु संभावयेयम इति 161 तत एनं चिन्तयानम एव स पुरुष उवाच उत्तङ्क एनम अश्वम अधिरॊह एष तवां कषणाद एवॊपाध्याय कुलं परापयिष्यतीति 162 स तथेत्य उक्त्वा तम अश्वम अधिरुह्य परत्याजगामॊपाध्याय कुलम उपाध्यायिनी च सनाता केशान आवपयन्त्य उपविष्टॊत्तङ्कॊ नागच्छतीति शापायास्य मनॊ दधे 163 अथॊत्तङ्कः परविश्यॊपाध्यायिनीम अभ्यवादयत ते चास्यै कुण्डले परायच्छत 164 सा चैनं परत्युवाच उत्तङ्क देशे काले ऽभयागतः सवागतं ते वत्स मनाग असि मया न शप्तः शरेयस तवॊपस्थितम सिद्धम आप्नुहीति 165 अथॊत्तङ्क उपाध्यायम अभ्यवादयत तम उपाध्यायः परत्युवाच वत्सॊत्तङ्क सवागतं ते किं चिरं कृतम इति 166 तम उत्तङ्क उपाध्यायं परत्युवाच भॊस तक्षकेण नागराजेन विघ्नः कृतॊ ऽसमिन कर्मणि तेनास्मि नागलॊकं नीतः 167 तत्र च मया दृष्टे सत्रियौ तन्त्रे ऽधिरॊप्य पटं वयन्त्यौ तस्मिंश च तन्त्रे कृष्णाः सिताश च तन्तवः किं तत 168 तत्र च मया चक्रं दृष्टं दवादशारम षट चैनं कुमाराः परिवर्तयन्ति तद अपि किम 169 पुरुषश चापि मया दृष्टः स पुनः कः 170 अश्वश चातिप्रमाण युक्तः स चापि कः 171 पथि गच्छता मयर्षभॊ दृष्टः तं च पुरुषॊ ऽधिरूढः तेनास्मि सॊपचारम उक्तः उत्तङ्कास्यर्षभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितम इति ततस तद वचनान मया तद ऋषभस्य पुरीषम उपयुक्तम तद इच्छामि भवतॊपदिष्टं किं तद इति 172 तेनैवम उक्त उपाध्यायः परत्युवाच ये ते सत्रियौ धाता विधाता च ये च ते कृष्णाः सिताश च तन्तवस ते रात्र्यहनी 173 यद अपि तच चक्रं दवादशारं षट कुमाराः परिवर्तयन्ति ते ऋतवः षट संवत्सरश चक्रम यः पुरुषः स पर्जन्यः यॊ ऽशवः सॊ ऽगनिः 174 य ऋषभस तवया पथि गच्छता दृष्टः स ऐरावतॊ नागराजः यश चैनम अधिरूढः सेन्द्रः यद अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद अमृतम 175 तेन खल्व असि न वयापन्नस तस्मिन नागभवने स चापि मम सखा इन्द्रः 176 तद अनुग्रहात कुण्डले गृहीत्वा पुनर अभ्यागतॊ ऽसि तत सौम्य गम्यताम अनुजाने भवन्तम शरेयॊ ऽवाप्स्यसीति 177 स उपाध्यायेनानुज्ञात उत्तङ्कः करुद्धस तक्षकस्य परतिचिकीर्षमाणॊ हास्तिनपुरं परतस्थे 178 स हास्तिनपुरं पराप्य नचिराद दविजसत्तमः समागच्छत राजानम उत्तङ्कॊ जनमेजयम 179 पुरा तक्षशिलातस तं निवृत्तम अपराजितम सम्यग विजयिनं दृष्ट्वा समन्तान मन्त्रिभिर वृतम 180 तस्मै जयाशिषः पूर्वं यथान्यायं परयुज्य सः उवाचैनं वचः काले शब्दसंपन्नया गिरा 181 अन्यस्मिन करणीये तवं कार्ये पार्थिव सत्तम बाल्याद इवान्यद एव तवं कुरुषे नृपसत्तम 182 एवम उक्तस तु विप्रेण स राजा परत्युवाच ह जनमेजयः परसन्नात्मा सम्यक संपूज्य तं मुनिम 183 आसां परजानां परिपालनेन; सवं कषत्रधर्मं परिपालयामि परब्रूहि वा किं करियतां दविजेन्द्र; शुश्रूषुर अस्म्य अद्य वचस तवदीयम 184 स एवम उक्तस तु नृपॊत्तमेन; दविजॊत्तमः पुण्यकृतां वरिष्ठः उवाच राजानम अदीनसत्त्वं; सवम एव कार्यं नृपतेश च यत तत 185 तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता तस्मै परतिकुरुष्व तवं पन्नगाय दुरात्मने 186 कार्यकालं च मन्ये ऽहं विधिदृष्टस्य कर्मणः तद गच्छापचितिं राजन पितुस तस्य महात्मनः 187 तेन हय अनपराधी स दष्टॊ दुष्टान्तर आत्मना पञ्चत्वम अगमद राजा वर्जाहत इव दरुमः 188 बलदर्प समुत्सिक्तस तक्षकः पन्नगाधमः अकार्यं कृतवान पापॊ यॊ ऽदशत पितरं तव 189 राजर्षिर वंशगॊप्तारम अमर परतिमं नृपम जघान काश्यपं चैव नयवर्तयत पापकृत 190 दग्धुम अर्हसि तं पापं जवलिते हव्यवाहने सर्वसत्रे महाराज तवयि तद धि विधीयते 191 एवं पितुश चापचितिं गतवांस तवं भविष्यसि मम परियं च सुमहत कृतं राजन भविष्यति 192 कर्मणः पृथिवीपाल मम येन दुरात्मना विघ्नः कृतॊ महाराज गुर्वर्थं चरतॊ ऽनघ 193 एतच छरुत्वा तु नृपतिस तक्षकस्य चुकॊप ह उत्तङ्क वाक्यहविषा दीप्तॊ ऽगनिर हविषा यथा 194 अपृच्छच च तदा राजा मन्त्रिणः सवान सुदुःखितः उत्तङ्कस्यैव सांनिध्ये पितुः सवर्गगतिं परति 195 तदैव हि स राजेन्द्रॊ दुःखशॊकाप्लुतॊ ऽभवत यदैव पितरं वृत्तम उत्तङ्काद अशृणॊत तदा लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे 2 पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच किं भवन्तः शरॊतुम इच्छन्ति किम अहं बरुवाणीति 3 तम ऋषय ऊचुः परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते 4 यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः 5 स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः 6 सत्यवादी शम परस तपस्वी नियतव्रतः सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम 7 तस्मिन्न अध्यासति गुराव आसनं परमार्चितम ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः 8 [सूत] एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः 9 सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह 10 यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः 11 ऋत्विक्ष्व अथ सदस्येषु स वै गृहपतिस ततः उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम [षौनक] पुराणम अखिलं तात पिता ते ऽधीतवान पुरा कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे 2 पुराणे हि कथा दिव्या आदिवंशाश च धीमताम कथ्यन्ते ताः पुरास्माभिः शरुताः पूर्वं पितुस तव 3 तत्र वंशम अहं पूर्वं शरॊतुम इच्छामि भार्गवम कथयस्व कथाम एतां कल्याः सम शरवणे तव 4 [स] यद अधीतं पुरा सम्यग दविजश्रेष्ठ महात्मभिः वैशम्पायन विप्राद्यैस तैश चापि कथितं पुरा 5 यद अधीतं च पित्रा मे सम्यक चैव ततॊ मया तत तावच छृणु यॊ देवैः सेन्द्रैः साग्निमरुद गणैः पूजितः परवरॊ वंशॊ भृगूणां भृगुनन्दन 6 इमं वंशम अहं बरह्मन भार्गवं ते महामुने निगदामि कथा युक्तं पुराणाश्रय संयुतम 7 भृगॊः सुदयितः पुत्रश चयवनॊ नाम भार्गवः चयवनस्यापि दायादः परमतिर नाम धार्मिकः परमतेर अप्य अभूत पुत्रॊ घृताच्यां रुरुर इत्य उत 8 रुरॊर अपि सुतॊ जज्ञे शुनकॊ वेदपारगः परमद्वरायां धर्मात्मा तव पूर्वपितामहात 9 तपस्वी च यशस्वी च शरुतवान बरह्मवित्तमः धर्मिष्ठः सत्यवादी च नियतॊ नियतेन्द्रियः 10 [ष] सूतपुत्र यथा तस्य भार्गवस्य महात्मनः चयवनत्वं परिख्यातं तन ममाचक्ष्व पृच्छतः 11 [स] भृगॊः सुदयिता भार्या पुलॊमेत्य अभिविश्रुता तस्यां गर्भः समभवद भृगॊर वीर्यसमुद्भवः 12 तस्मिन गर्भे संभृते ऽथ पुलॊमायां भृगूद्वह समये समशीलिन्यां धर्मपत्न्यां यशस्विनः 13 अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे आश्रमं तस्य रक्षॊ ऽथ पुलॊमाभ्याजगाम ह 14 तं परविश्याश्रमं दृष्ट्वा भृगॊर भार्याम अनिन्दिताम हृच्छयेन समाविष्टॊ विचेताः समपद्यत 15 अभ्यागतं तु तद रक्षः पुलॊमा चारुदर्शना नयमन्त्रयत वन्येन फलमूलादिना तदा 16 तां तु रक्षस ततॊ बरह्मन हृच्छयेनाभिपीडितम दृष्ट्वा हृष्टम अभूत तत्र जिहीर्षुस ताम अनिन्दिताम 17 अथाग्निशरणे ऽपश्यज जवलितं जातवेदसम तम अपृच्छत ततॊ रक्षः पावकं जवलितं तदा 18 शंस मे कस्य भार्येयम अग्ने पृष्ट ऋतेन वै सत्यस तवम असि सत्यं मे वद पावकपृच्छते 19 मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी पश्चात तव इमां पिता परादाद भृगवे ऽनृतकारिणे 20 सेयं यदि वरारॊहा भृगॊर भार्या रहॊगता तथा सत्यं समाख्याहि जिहीर्षाम्य आश्रमाद इमाम 21 मन्युर हि हृदयं मे ऽदय परदहन्न इव तिष्ठति मत पुर्व भार्यां यद इमां भृगुः पराप सुमध्यमाम 22 तद रक्ष एवम आमन्त्र्य जवलितं जातवेदसम शङ्कमानॊ भृगॊर भार्यां पुनः पुनर अपृच्छत 23 तवम अग्ने सर्वभूतानाम अन्तश चरसि नित्यदा साक्षिवत पुण्यपापेषु सत्यं बरूहि कवे वचः 24 मत पूर्वभार्यापहृता भृगुणानृत कारिणा सेयं यदि तथा मे तवं सत्यम आख्यातुम अर्हसि 25 शरुत्वा तवत्तॊ भृगॊर भार्यां हरिष्याम्य अहम आश्रमात जातवेदः पश्यतस ते वद सत्यां गिरं मम 26 तस्य तद वचनं शरुत्वा सप्तार्चिर दुःखितॊ भृशम भीतॊ ऽनृताच च शापाच च भृगॊर इत्य अब्रवीच छनैः अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम बरह्मन वराहरूपेण मनॊमारुतरंहसा 2 ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊद्वह रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत 3 तं दृष्ट्वा मातुर उदराच चयुतम आदित्यवर्चसम तद रक्षॊ भस्मसाद भूतं पपात परिमुच्य ताम 4 सा तम आदाय सुश्रॊणी ससार भृगुनन्दनम चयवनं भार्गवं बरह्मन पुलॊमा दुःखमूर्च्छिता 5 तां ददर्श सवयं बरह्मा सर्वलॊकपितामहः रुदतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्दिताम सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः 6 अश्रुबिन्दूद्भवा तस्याः परावर्तत महानदी अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः 7 तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः वधू सरेति भगवांश चयवनस्याश्रमं परति 8 स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान तं ददर्श पिता तत्र चयवनं तां च भामिनीम 9 स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः केनासि रक्षसे तस्मै कथितेह जिहीर्षवे न हि तवां वेद तद रक्षॊ मद भार्यां चारुहासिनीम 10 तत्त्वम आख्याहि तं हय अद्य शप्तुम इच्छाम्य अहं रुषा बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः 11 [प] अग्निना भगवांस तस्मै रक्षसे ऽहं निवेदिता ततॊ माम अनयद रक्षः करॊशन्तीं कुररीम इव 12 साहं तव सुतस्यास्य तेजसा परिमॊक्षिता भस्मीभूतं च तद रक्षॊ माम उत्सृज्य पपात वै 13 [सूत] इति शरुत्वा पुलॊमाया भृगुः परममन्युमान शशापाग्निम अभिक्रुद्धः सर्वभक्षॊ भविष्यसि शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत किम इदं साहसं बरह्मन कृतवान असि सांप्रतम 2 धर्मे परयतमानस्य सत्यं च वदतः समम पृष्टॊ यद अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम 3 पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयथा वदेत स पूर्वान आत्मनः सप्त कुले हन्यात तथा परान 4 यश च कार्यार्थतत्त्वज्ञॊ जानमानॊ न भाषते सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः 5 शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम जानतॊ ऽपि च ते वयक्तं कथयिष्ये निबॊध तत 6 यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु अग्निहॊत्रेषु सत्रेषु करियास्व अथ मखेषु च 7 वेदॊक्तेन विधानेन मयि यद धूयते हविः देवताः पितरश चैव तेन तृप्ता भवन्ति वै 8 आपॊ देवगणाः सर्वे आपः पितृगणास तथा दर्शश च पौर्णमासश च देवानां पितृभिः सह 9 देवताः पितरस तस्मात पितरश चापि देवताः एकीभूताश च पूज्यन्ते पृथक्त्वेन च पर्वसु 10 देवताः पितरश चैव जुह्वते मयि यत सदा तरिदशानां पितॄणां च मुखम एवम अहं समृतः 11 अमावास्यां च पितरः पौर्णमास्यां च देवताः मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः सर्वभक्षः कथं तेषां भविष्यामि मुखं तव अहम 12 चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः दविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च 13 निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः विनाङ्गिना परजाः सर्वास तत आसन सुदुःखिताः 14 अथर्षयः समुद्विग्ना देवान गत्वाब्रुवन वचः अग्निनाशात करिया भरंशाद भरान्ता लॊकास तरयॊ ऽनघाः विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यथा 15 अथर्षयश च देवाश च बराह्मणम उपगम्य तु अग्नेर आवेदयञ शापं करिया संहारम एव च 16 भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे कथं देव मुखॊ भूत्वा यज्ञभागाग्र भुक तथा हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति 17 शरुत्वा तु तद वचस तेषाम अग्निम आहूय लॊककृत उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम 18 लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः स तथा कुरु लॊकेश नॊच्छिद्येरन करिया यथा 19 कस्माद एवं विमूढस तवम ईश्वरः सन हुताशनः तवं पवित्रं यदा लॊके सर्वभूतगतश च ह 20 न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि उपादाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन 21 यथा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते तथा तवद अर्चिर निर्दग्धं सर्वं शुचि भविष्यति 22 तद अग्ने तवं महत तेजः सवप्रभावाद विनिर्गतम सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ देवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम 23 एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम जगाम शासनं कर्तुं देवस्य परमेष्ठिनः 24 देवर्षयश च मुदितास ततॊ जग्मौर यथागतम ऋषयश च यथापूर्वं करियाः सर्वाः परचक्रिरे 25 दिवि देवा मुमुदिरे भूतसंघाश च लौकिकाः अग्निश च परमां परीतिम अवाप हतकल्मषः 26 एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः पुलॊमस्य विनाशश च चयवनस्य च संभवः [स] स चापि चयवनॊ बरह्मन भार्गवॊ ऽजनयत सुतम सुकन्यायां महात्मानं परमतिं दीप्ततेजसम 2 परमतिस तु रुरुं नाम घृताच्यां समजीजनत रुरुः परमद्वरायां तु शुनकं समजीजनत 3 तस्य बरह्मन रुरॊः सर्वं चरितं भूरि तेजसः विस्तरेण परवक्ष्यामि तच छृणु तवम अशेषतः 4 ऋषिर आसीन महान पूर्वं तपॊ विद्या समन्वितः सथूलकेश इति खयातः सर्वभूतहिते रतः 5 एतस्मिन्न एव काले तु मेनकायां परजज्ञिवान गन्धर्वराजॊ विप्रर्षे विश्वावसुर इति शरुतः 6 अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन उत्ससर्ज यथाकालं सथूलकेशाश्रमं परति 7 उत्सृज्य चैव तं गर्भं नद्यास तीरे जगाम ह कन्याम अमर गर्भाभां जवलन्तीम इव च शरिया 8 तां ददर्श समुत्सृष्टां नदीतीरे महान ऋषिः सथूलकेशः स तेजस्वी विजने बन्धुवर्जिताम 9 स तां दृष्ट्वा तदा कन्यां सथूलकेशॊ दविजॊत्तमः जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपॊष च ववृधे सा वरारॊहा तस्याश्रमपदे शुभा 10 परमदाभ्यॊ वरा सा तु सर्वरूपगुणान्विता ततः परमद्वरेत्य अस्या नाम चक्रे महान ऋषिः 11 ताम आश्रमपदे तस्य रुरुर दृष्ट्वा परमद्वराम बभूव किल धर्मात्मा मदनानुगतात्मवान 12 पितरं सखिभिः सॊ ऽथ वाचयाम आस भार्गवः परमतिश चाभ्ययाच छरुत्वा सथूलकेशं यशस्विनम 13 ततः परादात पिता कन्यां रुरवे तां परमद्वराम विवाहं सथापयित्वाग्रे नक्षत्रे भगदैवते 14 ततः कति पयाहस्य विवाहे समुपस्थिते सखीभिः करीडती सार्धं सा कन्या वरवर्णिनी 15 नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम पदा चैनं समाक्रामन मुमूर्षुः कालचॊदिता 16 स तस्याः संप्रमत्तायाश चॊदितः कालधर्मणा विषॊपलिप्तान दशनान भृशम अङ्गे नयपातयत 17 सा दष्टा सहसा भूमौ पतिता गतचेतना वयसुर अप्रेक्षणीयापि परेक्षणीयतमाकृतिः 18 परसुप्तेवाभवच चापि भुवि सर्पविषार्दिता भूयॊ मनॊहरतरा बभूव तनुमध्यमा 19 ददर्श तां पिता चैव ते चैवान्ये तपस्विनः विचेष्टमानां पतितां भूतले पद्मवर्चसम 20 ततः सर्वे दविज वराः समाजग्मुः कृपान्विताः सवस्त्य आत्रेयॊ महाजानुः कुशिकः शङ्खमेखलः 21 भारद्वाजः कौणकुत्स आर्ष्टिषेणॊ ऽथ गौतमः परमतिः सह पुत्रेण तथान्ये वनवासिनः 22 तां ते कन्यां वयसुं दृष्ट्वा भुजगस्य विषार्दिताम रुरुदुः कृपयाविष्टा रुरुस तव आर्तॊ बहिर ययौ [सूत] तेषु तत्रॊपविष्टेषु बराह्मणेषु समन्ततः रुरुश चुक्रॊश गहनं वनं गत्वा सुदुःखितः 2 शॊकेनाभिहतः सॊ ऽथ विलपन करुणं बहु अब्रवीद वचनं शॊचन परियां चिन्त्य परमद्वराम 3 शेते सा भुवि तन्व अङ्गी मम शॊकविवर्धिनी बान्धवानां च सर्वेषां किं नु दुःखम अतः परम 4 यदि दत्तं तपस तप्तं गुरवॊ वा मया यदि सम्यग आराधितास तेन संजीवतु मम परिया 5 यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः परमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी 6 [देवदूत] अभिधत्से ह यद वाचा रुरॊ दुःखेन तन मृषा न तु मर्त्यस्य धर्मात्मन्न आयुर अस्ति गतायुषः 7 गतायुर एषा कृपणा गन्धर्वाप्सरसॊः सुता तस्माच छॊके मनस तात मा कृथास तवं कथं चन 8 उपायश चात्र विहितः पूर्वं देवैर महात्मभिः तं यदीच्छसि कर्तुं तवं पराप्स्यसीमां परमद्वराम 9 [र] क उपायः कृतॊ देवैर बरूहि तत्त्वेन खेचर करिष्ये तं तथा शरुत्वा तरातुम अर्हति मां भवान 10 [द] आयुषॊ ऽरधं परयच्छस्व कन्यायै भृगुनन्दन एवम उत्थास्यति रुरॊ तव भार्या परमद्वरा 11 [र] आयुषॊ ऽरधं परयच्छामि कन्यायै खेचरॊत्तम शृङ्गाररूपाभरणा उत्तिष्ठतु मम परिया 12 [स] ततॊ गन्धर्वराजश च देवदूतश च सत्तमौ धर्मराजम उपेत्येदं वचनं परत्यभाषताम 13 धर्मराजायुषॊ ऽरधेन रुरॊर भार्या परमद्वरा समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे 14 [ध] परमद्वरा रुरॊर भार्या देवदूत यदीच्छसि उत्तिष्ठत्व आयुषॊ ऽरधेन रुरॊर एव समन्विता 15 [स] एवम उक्ते ततः कन्या सॊदतिष्ठत परमद्वरा रुरॊस तस्यायुषॊ ऽरधेन सुप्तेव वरवर्णिनी 16 एतद दृष्टं भविष्ये हि रुरॊर उत्तमतेजसः आयुषॊ ऽतिप्रवृद्धस्य भार्यार्थे ऽरधं हरसत्व इति 17 तत इष्टे ऽहनि तयॊः पितरौ चक्रतुर मुदा विवाहं तौ च रेमाते परस्परहितैषिणौ 18 स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्क सप्रभाम वरतं चक्रे विनाशाय जिह्मगानां धृतव्रतः 19 स दृष्ट्वा जिह्मगान सर्वांस तीव्रकॊपसमन्वितः अभिहन्ति यथासन्नं गृह्य परहरणं सदा 20 स कदा चिद वनं विप्रॊ रुरुर अभ्यागमन महत शयानं तत्र चापश्यड डुण्डुभं वयसान्वितम 21 तत उद्यम्य दण्डं स कालदण्डॊपमं तदा अभ्यघ्नद रुषितॊ विप्रस तम उवाचाथ डुण्डुभः 22 नापराध्यामि ते किं चिद अहम अद्य तपॊधन संरम्भात तत किमर्थं माम अभिहंसि रुषान्वितः