%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 01 %%%%% धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१-१॥ 1.1 dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś cai 'va kim akurvata sañjaya 1. सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ 1.2 sañjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt 1.2 पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥ 1.3 paśyaitāṁ pāṇḍuputrāṇām ācārya mahatīṁ camūm vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā 1.3 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥ 1.4 atra śūrā maheṣvāsā bhīmārjunasamā yudhi yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ 1.4 धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥ 1.5 dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca narapungavaḥ 1.5 युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥ 1.6 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahārathāḥ 1.6 अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥ 1.7 asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te 1.7 भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥ 1.8 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁjayaḥ aśvatthāmā vikarṇaś ca saumadattis tathai 'va ca 1.8 अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥ 1.9 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ 1.9 अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥ 1.10 aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṃ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam 1.10 अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥ 1.11 ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ bhīṣmam evā 'bhirakṣantu bhavantaḥ sarva eva hi 1.11 %%%%% The Sounding of the Conchshells %%%%% तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥ 1.12 tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyocchaiḥ śaṅkhaṃ dadhmau pratāpavān 1.12 ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥ 1.13 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ sahasai 'vā 'bhyahanyanta sa śabdas tumulo 'bhavat 1.13 ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥ 1.14 tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś cai 'va divyau śaṅkhau pradaghmatuḥ 1.14 पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥ 1.15 pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ 1.15 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ 1.16 anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 1.16 काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥ 1.17 kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cā 'parājitaḥ 1.17 द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥ 1.18 drupado draupadeyāś ca sarvaśaḥ pṛthivīpate saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak-pṛthak 1.18 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥ 1.19 sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat nabhaś ca pṛthivīṁ cai 'va tumulo vyanunādayan 1.19 %%%%% Arjuna Surveys the Two Armies %%%%% अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥ 1.20 atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṁpāte dhanur udyamya pāṇḍavaḥ 1.20 हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥ 1.21 hṛṣīkeśaṁ tadā vākyam idam āha mahīpate senayor ubhayor madhye rathaṁ sthāpaya me 'cyuta 1.21 यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥ 1.22 yāvad etān nirikṣehaṁ yoddhukāmān avasthitān kair mayā saha yoddhavyam asmin raṇasamudyame 1.22 योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥ 1.23 yotsyamānān avekṣe 'haṁ ya ete 'tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ 1.23 सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥ 1.24 Sañjaya Uvāca: evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam 1.24 भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥ 1.25 bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām uvāca pārtha paśyai 'tān samavetān kurūn iti 1.25 तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥ 1.26 tatrā 'paśyat sthitān pārthaḥ pitṛn atha pitāmahān ācāryān mātulān bhrātṛn putrān pautrān sakhīṁs tathā 1.26 श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥ 1.27 śvaśurān suhṛdaś cai 'va senayor ubhayor api tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān 1.27 कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥ 1.28 kṛpayā parayā 'viṣṭo viṣīdann idamabravīt dṛṣṭve 'maṁ svajanaṁ kṛṣṇa yuyutsuṁ samupasthitam 1.28 सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥ 1.29 sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati vepathuś ca śarīre me romaharṣaś ca jāyate 1.29 गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥ 1.30 gāṇḍīvaṁ sraṁsate hastāt tvak cai 'va paridahyate na ca śaknomy avasthātuṁ bhramatī 'va ca me manaḥ 1.30 निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥ 1.31 nimittāni ca paśyāmi viparītāni keśava na ca śreyo 'nupaśyāmi hatvā svajanam āhave 1.31 न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥ 1.32 na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca kiṃ no rājyena govinda kiṁ bhogair jīvitena vā 1.32 येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥ 1.33 yeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca ta ime 'vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca 1.33 आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥ 1.34 ācāryāḥ pitaraḥ putrās tathai 'va ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā 1.34 एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥ 1.35 etān na hantum icchhāmi ghnato 'pi madhusūdana api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte 1.35 निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥ 1.36 nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana pāpam evā 'śrayed asmān hatvai 'tān ātatāyinaḥ 1.36 तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥ 1.37 tasmān nā 'rhā vayaṃ hantuṁ dhārtarāṣṭrān svabāndhavān svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava 1.37 यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥ 1.38 yady apy ete na paśyanti lobhopahatacetasaḥ kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam 1.38 कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥ 1.39 kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum kulakṣayakṛtaṁ doṣaṁ prapaśyadbhir janārdana 1.39 कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥ 1.40 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta 1.40 अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥ 1.41 adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṁkaraḥ 1.41 सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥ 1.42 saṅkaro narakāyai 'va kulaghnānāṃ kulasya ca patanti pitaro hy eṣāṁ luptapiṇḍodakakriyāḥ 1.42 दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥ 1.43 doṣair etaiḥ kulaghnānāṁ varṇasaṁkarakārakaiḥ utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ 1.43 उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥ 1.44 utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana narake niyataṁ vāso bhavatī 'ty anuśuśruma 1.44 अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥ 1.45 aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājyasukhalobhena hantuṁ svajanam udyatāḥ 1.45 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥ 1.46 yadi mām apratīkāram aśastraṁ śastrapāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṁ bhavet 1.46 सञ्जय उवाच एवमुक्त्वार्जुनः सख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥ 1.47 Saṅjaya uvāca evam uktvā 'rjunaḥ saṅkhye rathopastha upāviśat visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ 1.47 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 02 %%%%% सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥ sañjaya uvāca: taṁ tathā kṛpayā 'viṣṭam aśrupūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ 2.1 श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥ śrībhagavān uvāca: kutas tvā kaśmalam idaṁ viṣame samupasthitam anāryajuṣṭam asvargyam akīrtikaram arjuna 2.2 क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥ klaibyaṁ mā sma gamaḥ pārtha nai 'tat tvayy upapadyate kṣudraṁ hṛdayadaurbalyaṁ tyaktvo 'ttiṣṭha parantapa 2.3 अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥ arjuna uvāca: kathaṁ bhīṣmam ahaṁ sāṁkhye droṇaṁ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana 2.4 गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥ gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apī ’ha loke hatvā ’rthakāmaṁs tu gurun ihai ’va bhuñjīya bhogān rudhirapradigdhān 2.5 न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥ na cai ’tad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ yān eva hatvā na jijīviṣāmas te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ 2.6 कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥ kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṁ dharmasaṁmūḍhacetāḥ yac chreyaḥ syān niścitaṁ brūhi tan me śiṣyaste ’haṁ śādhi māṁ tvāṁ prapannam 2.7 न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥ na hi prapaśyāmi mamā ’panudyād yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṁ rājyaṁ surāṇām api cā ’dhipatyam 2.8 सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥ sañjaya uvāca: evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paraṁtapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha 2.9 तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥ tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ 2.10 श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥ śrībhagavān uvāca: aśocyān anvaśocas tvaṁ prajñāvādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nā ’nuśocanti paṇḍitāḥ 2.11 न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥ na tv evā ’haṁ jātu nā ’saṁ na tvaṁ neme janādhipāḥ na cai ’va na bhaviṣyāmaḥ sarve vayam ataḥ param 2.12 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥ dehino ‘smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntaraprāptir dhīras tatra na muhyati 2.13 मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥ mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ āgamāpāyino ’nityās tāṁs titikṣasva bhārata 2.14 यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥ yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha samaduḥkhasukhaṁ dhīraṁ so ’mṛtatvāya kalpate 2.15 नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२- १६॥ nā ’sato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo ’ntas tv anayos tattvadarśibhiḥ 2.16 अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥२- १७॥ avināśi tu tad viddhi yena sarvam idaṁ tatam vināśam avyayasyā ’sya na kaścit kartum arhati 2.17 अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥२- १८॥ antavanta ime dehā nityasyo ’ktāḥ śarīriṇaḥ anāśino ’prameyasya tasmād yudhyasva bhārata 2.18 य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२- १९॥ ya enaṁ vetti hantāraṁ yaś cai ’naṁ manyate hatam ubhau tau na vijānīto nā ’yaṁ hanti na hanyate 2.19 न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२- २०॥ na jāyate mriyate vā kadācin nā ’yaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato ’yaṁ purāṇo na hanyate hanyamāne śarīre 2.20 वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२- २१॥ vedā ’vināśinaṁ nityaṁ ya enam ajam avyayam kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam 2.21 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही ॥२- २२॥ vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāni anyāni saṁyāti navāni dehī 2.22 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२- २३॥ nai ’naṁ chindanti śastrāṇi nai ’naṁ dahati pāvakaḥ na cai ’naṁ kledayanty āpo na śoṣayati mārutaḥ 2.23 अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२- २४॥ acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarvagataḥ sthāṇur acalo ’yaṁ sanātanaḥ 2.24 अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२- २५॥ avyakto ’yam acintyo ’yam avikaryo ’yam ucyate tasmād evaṁ viditvai ’naṁ nā ’nuśocitum arhasi 2.25 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२- २६॥ atha cai ’naṁ nityajātaṁ nityaṁ vā manyase mṛtam tathā ’pi tvaṁ mahābāho nai ’vaṁ śocitum arhasi 2.26 जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२- २७॥ jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca tasmād aparihārye ’rthe na tvaṁ śocitum arhasi 2.27 अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२- २८॥ avyaktādīni bhūtāni vyaktamadhyāni bhārata avyaktanidhanāny eva tatra kā paridevanā 2.28 आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२- २९॥ āścaryavat paśyati kaścid enam āścaryavad vadati tathai ’va cā ’nyaḥ āścaryavac cai ’nam anyaḥ śṛṇoti śrutvā ’py enaṁ veda na cai ’va kaścit 2.29 देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२- ३०॥ dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi 2.30 स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२- ३१॥ svadharmam api cā ’vekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo ’nyat kṣatriyasya na vidyate 2.31 यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२- ३२॥ yadṛcchayā co ’papannaṁ svargadvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam 2.32 अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२- ३३॥ atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi 2.33 अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥२- ३४॥ akīrtiṁ cāpi bhūtāni kathayiṣyanti te 'vyayām saṁbhāvitasya cākīrtir maraṇāt atiricyate 2.34 भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२- ३५॥ bhayād raṇād uparataṁ maṁsyante tvāṁ mahārathāḥ yeṣāṁ ca tvaṁ bahumato bhūtvā yāsyasi lāghavam 2.35 अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२- ३६॥ avācyavādāṁś ca bahūn vadiṣyanti tavā ’hitāḥ nindantas tava sāmarthyaṁ tato duḥkhataraṁ nu kim 2.36 हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२- ३७॥ hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ 2.37 सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥ sukhaduḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva nai ’vaṁ pāpam avāpsyasi 2.38 एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२- ३९॥ eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi 2.39 नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२- ४०॥ ne ’hā ’bhikramanāśo ’sti pratyavāyo na vidyate svalpam apy asya dharmasya trāyate mahato bhayāt 2.40 व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥२- ४१॥ vyavasāyātmikā buddhir eke ’ha kurunandana bahuśākhā hy anantāś ca buddhayo ’vyavasāyinām 2.41 यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२- ४२॥ yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ vedavādaratāḥ pārtha nā ’nyad astī ’ti vādinaḥ 2.42 कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२- ४३॥ kāmātmānaḥ svargaparā janmakarmaphalapradām kriyāviśeṣabahulāṁ bhogaiśvaryagatiṁ prati 2.43 भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२- ४४॥ bhogaiśvaryaprasaktānāṁ tayā ’pahṛtacetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate 2.44 त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२- ४५॥ traiguṇyaviṣayā vedā nistraiguṇyo bhavā ’rjuna nirdvandvo nityasatvastho niryogakṣema ātmavān 2.45 यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२- ४६॥ yāvān artha udapāne sarvataḥ saṁplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ 2.46 कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२- ४७॥ karmaṇy evā ’dhikāras te mā phaleṣu kadācana mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi 2.47 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२- ४८॥ yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya siddhyasiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate 2.48 दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२- ४९॥ dūreṇa hy avaraṁ karma buddhiyogād dhanañjaya buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ 2.49 बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२- ५०॥ buddhiyukto jahātī ’ha ubhe sukṛtaduṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam 2.50 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२- ५१॥ karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ janmabandhavinirmuktāḥ padaṁ gacchhanty anāmayam 2.51 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२- ५२॥ yadā te mohakalilaṁ buddhir vyatitariṣyati tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca 2.52 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२- ५३॥ śruti-vipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi 2.53 अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥२- ५४॥ arjuna uvāca: sthitaprajñasya kā bhāṣā samādhisthasya keśava sthitadhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim 2.54 श्रीभगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२- ५५॥ śrībhagavān uvāca: prajahāti yadā kāmān sarvān pārtha manogatān ātmany evā ’tmanā tuṣṭaḥ sthitaprajñas tadocyate 2.55 दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२- ५६॥ duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ vītarāgabhayakrodhaḥ sthitadhīr munir ucyate 2.56 यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५७॥ yaḥ sarvatrā ’nabhisnehas tattatprāpya śubhāśubham nā ’bhinandati na dveṣṭi tasya prajñā pratiṣṭhitā 2.57 यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५८॥ yadā saṁharate cā ’yaṁ kūrmo ’ṅgānī ’va sarvaśaḥ indriyāṇī ’ndriyārthebhyas tasya prajñā pratiṣṭhitā 2.58 विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२- ५९॥ viṣayā vinivartante nirāhārasya dehinaḥ rasavarjaṁ raso ’py asya paraṁ dṛṣṭvā nivartate 2.59 यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२- ६०॥ yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ 2.60 तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६१॥ tāni sarvāṇi saṁyamya yukta āsīta matparaḥ vaśe hi yasye indriyāṇi tasya prajñā pratiṣṭhitā 2.61 ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥२- ६२॥ dhyāyato viṣayān puṁsaḥ saṅgas teṣū ’pajāyate saṅgāt saṁjāyate kāmaḥ kāmāt krodho ’bhijāyate 2.62 क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२- ६३॥ krodhād bhavati saṁmohaḥ saṁmohāt smṛtivibhramaḥ smṛtibhraṁśād buddhināśo buddhināśāt praṇaśyati 2.63 रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२- ६४॥ rāgadveṣaviyuktais tu viṣayān indriyaiś caran ātmavaśyair vidheyātmā prasādam adhigacchati 2.64 प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२- ६५॥ prasāde sarvaduḥkhānāṁ hānir asyo ’pajāyate prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate 2.65 नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२- ६६॥ nā ’sti buddhir ayuktasya na cā ’yuktasya bhāvanā na cā ’bhāvayataḥ śāntir aśāntasya kutaḥ sukham 2.66. इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२- ६७॥ indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivā ’mbhasi 2.67 तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥ tasmād yasya mahābāho nigṛhītāni sarvaśaḥ indriyāṇī ’ndriyārthebhyas tasya prajñā pratiṣṭhitā 2.68 या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥ yā niśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ 2.69 आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥ āpūryamāṇam acalapratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāmakāmī 2.70 विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥ vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahañkāraḥ sa śāntim adhigacchhati 2.71 एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥ eṣā brāhmī sthitiḥ pārtha nai ’nāṁ prāpya vimuhyati sthitvā ’syām antakāle ’pi brahmanirvāṇam ṛcchati 2.72 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 03 %%%%% अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥ 3.1 arjuna uvāca jyāyasī cet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi keśava 3.1 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥ vyāmiśreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niścitya yena śreyoham āpnuyām 3.2 श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥ śrībhagavān uvāca lokesmin dvividhā niṣṭhā purā proktā mayānagha jñānayogena sāṅkhyānāṁ karmayogena yoginām 3.3 न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥ na karmaṇām anārambhān naiṣkarmyaṁ puruṣośnute na ca saṁnyasanād eva siddhiṁ samadhigacchati 3.4 न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ 3.5 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥ karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate 3.6 यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥ yas tv indriyāṇi manasā niyamyārabhaterjuna karmaindriyaiḥ karmayogam asaktaḥ sa viśiṣyate 3.7 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥ niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ 3.8 यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥ yajñārthāt karmaṇonyatra lokoyaṁ karmabandhanaḥ tadarthaṁ karma kaunteya muktasaṅgaḥ samācara 3.9 सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥ sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vostv iṣṭakāmadhuk 3.10 देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥ devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha 3.11 इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥ iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ 3.12 यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥ yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ bhuñjate te tv aghaṁ pāpā ye pacanty ātmakāraṇāt 3.13 अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥ annād bhavanti bhūtāni parjanyād annasaṁbhavaḥ yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ 3.14 कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥ karma brahmodbhavaṁ viddhi brahmākṣarasamudbhavam tasmāt sarvagataṁ brahma nityaṁ yajñe pratiṣṭhitam 3.15 एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥ evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati 3.16 यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥ yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ ātmany eva ca santuṣṭas tasya kāryaṁ na vidyate 3.17 नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥ naiva tasya kṛtenārtho nākṛteneha kaścana na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ 3.18 तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥ tasmād asaktaḥ satataṁ kāryaṁ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ 3.19 कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥ karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ lokasaṁgraham evāpi saṁpaśyan kartum arhasi 3.20 यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३- २१॥ yadyad ācarati śreṣṭhas tattad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate 3.21 न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३- २२॥ na me pārthāsti kartavyaṁ triṣu lokeṣu kiṁcana nānavāptam avāptavyaṁ varta eva ca karmaṇi 3.22 यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३- २३॥ yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 3.23 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 04 %%%%% श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥ śrībhagavān uvāca: imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākavebravīt 4.1 एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥ evaṁ paramparāprāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paraṁtapa 4.2 स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥ sa evāyaṁ mayā tedya yogaḥ proktaḥ purātanaḥ bhaktosi me sakhā ceti rahasyaṁ hy etad uttamam 4.3 अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥ arjuna uvāca aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti 4.4 श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥ Śrībhagavānuvāca: bahūni me vyatītāni janmāni tava cārjuna tāny ahaṁ veda sarvāṇi na tvaṁ vettha parantapa 4.5 अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥४-६॥ ajopi sann avyayātmā bhūtānām īśvaropi san prakṛtiṁ svām adhiṣṭhāya saṁbhavāmy ātmamāyayā 4.6 यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham 4.7 परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharmasaṁsthāpanārthāya saṁbhavāmi yuge yuge 4.8 जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥४-९॥ janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punarjanma naiti mām eti sorjuna 4.9 वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥४-१०॥ vītarāgabhayakrodhā manmayā mām upāśritāḥ bahavo jñānatapasā pūtā madbhāvam āgatāḥ 4.10 ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४-११॥ ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 4.11 काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥ kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣipraṁ hi mānuṣe loke siddhir bhavati karmajā 4.12 चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥ cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ tasya kartāram api māṁ viddhy akartāram avyayam 4.13 न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥ na māṁ karmāṇi limpanti na me karmaphale spṛhā iti māṁ yobhijānāti karmabhir na sa badhyate 4.14 एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥ evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrvataraṁ kṛtam 4.15 किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥ kiṁ karma kimakarmeti kavayopy atra mohitāḥ tat te karma pravakṣyāmi yaj jñātvā mokṣyaseśubhāt 4.16 कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥ karmaṇo hy api boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ akarmaṇaś ca boddhavyaṁ gahanā karmaṇo gatiḥ 4.17 कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥ karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt 4.18 यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥ yasya sarve samārambhāḥ kāmasaṁkalpavarjitāḥ jñānāgnidagdhakarmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ 4.19 त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥ tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ karmaṇy abhipravṛttopi naiva kiṁcit karoti saḥ 4.20 निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥ nirāśīr yatacittātmā tyaktasarvaparigrahaḥ śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam 4.21 यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥४-२२॥ yadṛcchālābhasaṁtuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate 4.22 गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४-२३॥ gatasaṅgasya muktasya jñānāvasthitacetasaḥ yajñāyācarataḥ karma samagraṁ pravilīyate 4.23 ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४-२४॥ brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṁ brahmakarmasamādhinā 4.24 दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४-२५॥ daivam evāpare yajñaṁ yoginaḥ paryupāsate brahmāgnāv apare yajñaṁ yajñenaivopajuhvati 4.25 श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४-२६॥ śrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati 4.26 सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४-२७॥ sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ātmasaṁyamayogāgnau juvhati jñānadīpite 4.27 द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४-२८॥ dravyayajñās tapoyajñā yogayajñās tathāpare svādhyāyajñānayajñāś ca yatayaḥ saṁśitavratāḥ 4.28 अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४-२९॥ apāne juvhati prāṇaṁ prāṇepānaṁ tathāpare prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ 4.29 अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४-३०॥ apare niyatāhārāḥ prāṇān prāṇeṣu juvhati sarvepy ete yajñavido yajñakṣapitakalmaṣāḥ 4.30 यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥४-३१॥ yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam nāyaṁ lokosty ayajñasya kutonyaḥ kurusattama 4.31 एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४-३२॥ evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe karmajān viddhi tān sarvān evaṁ jñātvā vimokṣyase 4.32 श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४-३३॥ śreyān dravyamayād yajñāj jñānayajñaḥ paraṁtapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate 4.33 तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४-३४॥ tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṁ jñāninas tattvadarśinaḥ 4.34 यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४-३५॥ yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi 4.35 अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४-३६॥ api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi 4.36 यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४-३७॥ yathaidhāṁsi samiddhognir bhasmasāt kuruterjuna jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā 4.37 न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४-३८॥ na hi jñānena sadṛśaṁ pavitram iha vidyate tat svayaṁ yogasaṁsiddhaḥ kālenātmani vindati 4.38 श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४-३९॥ śraddhāvāṁl labhate jñānaṁ tatparaḥ saṁyatendriyaḥ jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati 4.39 अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४-४०॥ ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati nāyaṁ lokosti na paro na sukhaṁ saṁśayātmanaḥ 4.40 योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥ yogasaṁnyastakarmāṇaṁ jñānasaṁchinnasaṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanaṁjaya 4.41 तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४-४२॥ tasmād ajñānasañbhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata 4.42 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 05 %%%%% अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥ arjuna uvāca saṁnyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi yac chreya etayor ekaṁ tan me brūhi suniścitam 5.1 श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥ śrībhagavān uvāca saṁnyāsaḥ karmayogas ca niḥśreyasakarāv ubhau tayos tu karmasaṁnyāsāt karmayogo viśiṣyate 5.2 ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥ jñeyaḥ sa nityasaṁnyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahābāho sukhaṁ bandhāt pramucyate 5.3 सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥ sāṁkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ ekam apy āsthitaḥ samyag ubhayor vindate phalam 5.4 यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५- ५॥ yat sāṁkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṁkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati 5.5 संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥ saṁnyāsas tu mahābāho duḥkham āptum ayogataḥ yogayukto munir brahma nacireṇādhigacchati 5.6 योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥ yogayukto viśuddhātmā vijitātmā jitendriyaḥ sarvabhūtātmabhūtātmā kurvann api na lipyate 5.7 नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्‌गच्छन्स्वपञ्श्वसन् ॥५- ८॥ naiva kiṁcit karomīti yukto manyeta tattvavit paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan 5.8 प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥ pralapan visṛjan gṛhṇann unmiṣan nimiṣann api indriyāṇīndriyārtheṣu vartanta iti dhārayan 5.9 ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥ brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padmapatram ivāmbhasā 5.10 कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥ kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye 5.11 युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥ yuktaḥ karmaphalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāmakāreṇa phale sakto nibadhyate 5.12 सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥ sarvakarmāṇi manasā saṁnyasyāste sukhaṁ vaśī navadvāre pure dehī naiva kurvan na kārayan 5.13 न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥ na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ na karmaphalasaṁyogaṁ svabhāvas tu pravartate 5.14 नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥ nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ 5.15 ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥ jñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ teṣām ādityavaj jñānaṁ prakāśayati tat param 5.16 तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥ tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ gacchanty apunarāvṛttiṁ jñānanirdhūtakalmaṣāḥ 5.17 विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥ vidyāvinayasaṁpanne brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 5.18 इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥ ihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ 5.19 न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥ na prahṛṣyet priyaṁ prāpya nodvijet prāpya cāpriyam sthirabuddhir asaṁmūḍho brahmavid brahmaṇi sthitaḥ 5.20 बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥ bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham sa brahmayogayuktātmā sukham akṣayam aśnute 5.21 ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥ ye hi saṁsparśajā bhogā duḥkhayonaya eva te ādyantavantaḥ kaunteya na teṣu ramate budhaḥ 5.22 शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥ śaknotīhaiva yaḥ soḍhuṁ prāk śarīravimokṣaṇāt kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ 5.23 योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥ yontaḥsukhontarārāmas tathāntarjyotir eva yaḥ sa yogī brahmanirvāṇaṁ brahmabhūtodhigacchati 5.24 लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥ labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ 5.25 कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥ kāmakrodhaviyuktānāṁ yatīnāṁ yatacetasām abhito brahmanirvāṇaṁ vartate viditātmanām 5.26 स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥ sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau 5.27 यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥ yatendriyamanobuddhirmunir mokṣaparāyaṇaḥ vigatecchābhayakrodho yaḥ sadā mukta eva saḥ 5.28 भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥ bhoktāraṁ yajñatapasāṁ sarvalokamaheśvaram suhṛdaṁ sarvabhūtānāṁ jñātvā māṁ śāntim ṛcchati 5.29 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 06 %%%%% श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥ śrībhagavān uvāca anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ sa saṁnyāsī ca yogī ca na niragnir na cākriyaḥ 6.1 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६- २॥ yam sannyāsam iti prāhuḥ yogam tam viddhi pāṇḍava na hi asannyasta saṁkalpaḥ yogī bhavati kaścana 6.2 आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६- ३॥ ārurukṣor muner yogaṁ karma kāraṇam ucyate yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate 6.3 यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६- ४॥ yadā hi nendriyārtheṣu na karmasv anuṣajjate sarvasaṁkalpasaṁnyāsī yogārūḍhas tadocyate 6.4 उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६- ५॥ uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ 6.5 बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६- ६॥ bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ anātmanas tu śatrutve vartetātmaiva śatruvat 6.6 जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६- ७॥ jitātmanaḥ praśāntasya paramātmā samāhitaḥ śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ 6.7 ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६- ८॥ jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ yukta ity ucyate yogī sama loṣṭrāśmakāñcanaḥ 6.8 सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥ suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate 6.9 योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥ yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ ekākī yatacittātmā nirāśīr aparigrahaḥ 6.10 शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६- ११॥ śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ nātyucchritaṁ nātinīcaṁ cailājinakuśottaram 6.11 तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६- १२॥ tatraikāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ upaviśyāsane yuñjyād yogam ātmaviśuddhaye 6.12 समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६- १३॥ samaṁ kāyaśirogrīvaṁ dhārayann acalaṁ sthiraḥ saṁprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan 6.13 प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६- १४॥ praśāntātmā vigatabhīr brahmacārivrate sthitaḥ manaḥ saṁyamya maccitto yukta āsīta matparaḥ 6.14 युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६- १५॥ yuñjann evaṁ sadātmānaṁ yogī niyatamānasaḥ śāntiṁ nirvāṇaparamāṁ matsaṁsthām adhigacchati 6.15 नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६- १६॥ nātyaśnatas tu yogosti na caikāntam anaśnataḥ na cātisvapnaśīlasya jāgrato naiva cārjuna 6.16 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६- १७॥ yuktāhāravihārasya yuktaceṣṭasya karmasu yuktasvapnāvabodhasya yogo bhavati duḥkhahā 6.17 यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६- १८॥ yadā viniyataṁ cittam ātmany evāvatiṣṭhate niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā 6.18 यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६- १९॥ yathā dīpo nivātastho neṅgate sopamā smṛtā yogino yatacittasya yuñjato yogam ātmanaḥ 6.19 यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६- २०॥ yatroparamate cittaṁ niruddhaṁ yogasevayā yatra caivātmanātmānaṁ paśyann ātmani tuṣyati 6.20 सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६- २१॥ sukham ātyantikaṁ yat tad buddhi grāhyam atīndriyam vetti yatra na caivāyaṁ sthitaś calati tattvataḥ 6.21 यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६- २२॥ yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vicālyate 6.22 तं विद्याद्‌दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६- २३॥ taṁ vidyād.h duḥkhasaṁyogaviyogaṁ yogasaṁjñitam संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६- २४॥ saṅkalpaprabhavān kāmāṁs tyaktvā sarvān aśeṣataḥ manasaivendriyagrāmaṁ viniyamya samantataḥ 6.24 शनैः शनैरुपरमेद्‌बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६- २५॥ śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā ātmasaṁsthaṁ manaḥ kṛtvā na kiṁcid api cintayet 6.25 यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६- २६॥ yato yato niścarati manaś cañcalam asthiram tatas tato niyamyaitad ātmany eva vaśaṁ nayet 6.26 प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६- २७॥ praśāntamanasaṁ hy enaṁ yoginaṁ sukham uttamam upaiti śāntarajasaṁ brahmabhūtam akalmaṣam 6.27 युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६- २८॥ yuñjann evaṁ sadātmānaṁ yogī vigatakalmaṣaḥ sukhena brahmasaṁsparśam atyantaṁ sukham aśnute 6.28 सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६- २९॥ sarvabhūtastham ātmānaṁ sarvabhūtāni cātmani īkṣate yogayuktātmā sarvatra samadarśanaḥ 6.29 यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६- ३०॥ yo mā paśyati sarvatra sarvaṁ ca mayi paśyati tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati 6.30 सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६- ३१॥ sarvabhūtasthitaṁ yo māṁ bhajaty ekatvam āsthitaḥ sarvathā vartamānopi sa yogī mayi vartate 6.31 आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६- ३२॥ ātmaupamyena sarvatra samaṁ paśyati yorjuna sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ 6.32 अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥ arjuna uvāca yaḥ ayam yogaḥ tvayā proktaḥ sāmyena madhusūdana etasya aham na paśyāmi cañcalatvāt sthitim sthirām 6.33 चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६- ३४॥ cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṁ nigrahaṁ manye vāyor iva suduṣkaram 6.34 श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥ śrībhagavān uvāca asañśayaṁ mahābāho mano durnigrahaṁ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate 6.35 असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६- ३६॥ asaṁyatātmanā yogo duṣprāpa iti me matiḥ vaśyātmanā tu yatatā śakyovāptum upāyataḥ 6.36 अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६- ३७॥ arjuna uvāca ayatiḥ śraddhayopeto yogāc calitamānasaḥ aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati 6.37 कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६- ३८॥ kacchin nobhayavibhraṣṭaś chinnābhram iva naśyati apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi 6.38 एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६- ३९॥ etan me saṁśayaṁ kṛṣṇa chettum arhasy aśeṣataḥ tvadanyaḥ saṁśayasyāsya chettā na hy upapadyate 6.39 श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्‌दुर्गतिं तात गच्छति ॥६- ४०॥ śrībhagavān uvāca pārtha naiveha nāmutra vināśas tasya vidyate na hi kalyāṇakṛt kaścid durgatiṁ tāta gacchati 6.40 प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६- ४१॥ prāpya puṇyakṛtāṁ lokān uṣitvā śāśvatīḥ samāḥ śucīnāṁ śrīmatāṁ gehe yogabhraṣṭobhijāyate 6.41 अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६- ४२॥ athavā yoginām eva kule bhavati dhīmatām etad dhi durlabhataraṁ loke janma yad īdṛśam 6.42 तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६- ४३॥ tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam yatate ca tato bhūyaḥ saṁsiddhau kurunandana 6.43 पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६- ४४॥ pūrvābhyāsena tenaiva hriyate hy avaśopi saḥ jijñāsur api yogasya śabdabrahmātivartate 6.44 प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६- ४५॥ prayatnād yatamānas tu yogī saṁśuddhakilbiṣaḥ anekajanmasaṁsiddhas tato yāti parāṁ gatim 6.45 तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६- ४६॥ tapasvibhyodhiko yogī jñānibhyopi matodhikaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna 6.46 योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६- ४७॥ yoginām api sarveṣāṁ madgatenāntarātmanā śraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ 6.47 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 07 %%%%% श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७- १॥ śrībhagavān uvāca mayy āsaktamanāḥ pārtha yogaṁ yuñjan madāśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu 7.1 ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७- २॥ jñānaṁ tehaṁ savijñānam idaṁ vakṣyāmy aśeṣataḥ yaj jñātvā neha bhūyo.anyaj jñātavyam avaśiṣyate 7.2 मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७- ३॥ manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye yatatām api siddhānāṁ kaścin māṁ vetti tattvataḥ 7.3 भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७- ४॥ bhūmir āponalo vāyuḥ khaṁ mano buddhir eva ca ahaṁkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā 7.4 अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७- ५॥ apareyam itas tvanyāṁ prakṛtiṁ viddhi me parām jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat 7.5 एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७- ६॥ etadyonīni bhūtāni sarvāṇīty upadhāraya ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā 7.6 मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७- ७॥ mattaḥ parataraṁ nānyat kiṁcid asti dhanaṁjaya mayi sarvam idaṁ protaṁ sūtre maṇigaṇā iva 7.7 रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७- ८॥ raso.aham apsu kaunteya prabhāsmi śaśisūryayoḥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७- ९॥ puṇyo gandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau jīvanaṁ sarvabhūteṣu tapa cāsmi tapasviṣu 7.9 बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७- १०॥ bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham 7.10 बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७- ११॥ balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha 7.11. ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥७- १२॥ ye caiva sātvikā bhāvā rājasās tāmasāś ca ye matta eveti tān viddhi na tv ahaṁ teṣu te mayi 7.12 त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७- १३॥ tribhir guṇamayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam 7.13 दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७- १४॥ daivī hy eṣā guṇamayī mama māyā duratyayā mām eva ye prapadyante māyām etāṁ taranti te 7.14 न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७- १५॥ na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛtajñānā āsuraṁ bhāvam āśritāḥ 7.15 चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७- १६॥ caturvidhā bhajante māṁ janāḥ sukṛtinorjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha 7.16 तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥७- १७॥ teṣāṁ jñānī nityayukta ekabhaktir viśiṣyate priyo hi jñāninotyartham ahaṁ sa ca mama priyaḥ 7.17 उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७- १८॥ udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim 7.18 बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥७- १९॥ bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ 7.19 कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७- २०॥ kāmais tais tair hṛtajñānāḥ prapadyantenyadevatāḥ taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā 7.20 यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७- २१॥ yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham 7.21 स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥७- २२॥ sa tayā śraddhayā yuktas tasyārādhanam īhate labhate ca tataḥ kāmān mayaivaḥ vihitān hi tān 7.22 अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७- २३॥ antavat tu phalaṁ teṣāṁ tad bhavaty alpamedhasām devān devayajo yānti madbhaktā yānti mām api 7.23 अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७- २४॥ avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ paraṁ bhāvam ajānanto mamāvyayam anuttamam 7.24 नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७- २५॥ nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ mūḍhoyaṁ nābhijānāti loko mām ajam avyayam 7.25 वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७- २६॥ vedāhaṁ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana 7.26 इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥७- २७॥ icchādveṣasamutthena dvandvamohena bhārata sarvabhūtāni saṁmohaṁ sarge yānti paraṁtapa 7.27 येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७- २८॥ yeṣāṁ tv antagataṁ pāpaṁ janānāṁ puṇyakarmaṇām te dvandvamohanirmuktā bhajante māṁ dṛḍhavratāḥ 7.28 जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७- २९॥ jarāmaraṇamokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam 7.29 साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥७- ३०॥ sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇakālepi ca māṁ te vidur yuktacetasaḥ 7.30 sa-adhibhūta1 adhidaivam2 mām3 sa-adhiyajñam4 ca5 ye6 viduḥ7 prayāṇa8 kāle9 api10 ca11 mām12 te13 viduḥ14 yukta-cetasaḥ15 7.30 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 08 %%%%% अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८- १॥ arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate 8.1 अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥८- २॥ adhiyajñaḥ kathaṁ kotra dehesmin madhusūdana prayāṇakāle ca kathaṁ jñeyosi niyatātmabhiḥ 8.2 श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८- ३॥ śrībhagavān uvāca akṣaraṁ brahma paramaṁ svabhāvodhyātmam ucyate bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ 8.3 अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥८- ४॥ adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajñoham evātra dehe dehabhṛtāṁ vara 8.4 अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८- ५॥ antakāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa madbhāvaṁ yāti nāsty atra saṁśayaḥ 8.5 यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८- ६॥ yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ 8.6 तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥८- ७॥ tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpitamanobuddhir mām evaiṣyasy asaṁśayaḥ 8.7 अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८- ८॥ abhyāsayogayuktena cetasā nānyagāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan 8.8 कविं पुराणमनुशासितार-: मणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूप : मादित्यवर्णं तमसः परस्तात् ॥८- ९॥ kaviṁ purāṇam anuśāsitāraṁ aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintyarūpaṁ ādityavarṇaṁ tamasaḥ parastāt 8.9 प्रयाणकाले मनसाचलेन : भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् : स तं परं पुरुषमुपैति दिव्यम् ॥८- १०॥ prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam 8.10 यदक्षरं वेदविदो वदन्ति : विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति : तत्ते पदं संग्रहेण प्रवक्ष्ये ॥८- ११॥ yad akṣaraṁ vedavido vadanti viśanti yad yatayo vītarāgāḥ yad icchanto brahmacaryaṁ caranti tat te padaṁ saṁgraheṇa pravakṣye 8.11 सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥८- १२॥ sarvadvārāṇi saṁyamya mano hṛdi nirudhya ca mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām 8.12 ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥८- १३॥ om ity ekākṣaraṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim 8.13 अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८- १४॥ ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ 8.14 मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८- १५॥ mām upetya punarjanma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ 8.15 आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥८- १६॥ ā brahmabhuvanāl lokāḥ punarāvartinorjuna mām upetya tu kaunteya punarjanma na vidyate 8.16 सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥८- १७॥ sahasrayugaparyantam ahar yad brahmaṇo viduḥ rātriṁ yugasahasrāntāṁ te.ahorātravido janāḥ 8.17 अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥८- १८॥ avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame rātryāgame pralīyante tatraivāvyaktasaṁjñake 8.18 भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥८- १९॥ bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātryāgamevaśaḥ pārtha prabhavaty aharāgame 8.19 परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८- २०॥ paras tasmāt tu bhāvonyovyaktovyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 8.20 अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥८- २१॥ avyaktokṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama 8.21 पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥८- २२॥ puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥsthāni bhūtāni yena sarvam idaṁ tatam 8.22 यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८- २३॥ yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha 8.23 अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८- २४॥ agnir jotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam tatra prayātā gacchanti brahma brahmavido janāḥ 8.24 धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥८- २५॥ dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam tatra cāndramasaṁ jyotir yogī prāpya nivartate 8.25 शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥८- २६॥ śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate ekayā yāty anāvṛttim anyayāvartate punaḥ 8.26 नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८- २७॥ naite sṛtī pārtha jānan yogī muhyati kaścana tasmāt sarveṣu kāleṣu yogayukto bhavārjuna 8.27 वेदेषु यज्ञेषु तपःसु चैव : दानेषु यत् पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा : योगी परं स्थानमुपैति चाद्यम् ॥८- २८॥ vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇyaphalaṁ pradiṣṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti cādyam 8.28 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 09 श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९- १॥ śrībhagavān uvāca idaṁ tu te guhyatamaṁ pravakṣyāmy anasūyave jñānaṁ vijñānasahitaṁ yaj jñātvā mokṣyaseśubhāt 9.1 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९- २॥ rājavidyā rājaguhyaṁ pavitram idam uttamam pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartum avyayam 9.2 अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९- ३॥ aśraddadhānāḥ puruṣā dharmasyāsya paraṁtapa aprāpya māṁ nivartante mṛtyusaṁsāravartmani 9.3 मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥९- ४॥ mayā tatam idaṁ sarvaṁ jagad avyaktamūrtinā matsthāni sarvabhūtāni na cāhaṁ teṣv avasthitaḥ 9.4 न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९- ५॥ na ca matsthāni bhūtāni paśya me yogam aiśvaram bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ 9.5 यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९- ६॥ yathākāśasthito nityaṁ vāyuḥ sarvatrago mahān tathā sarvāṇi bhūtāni matsthānīty upadhāraya 9.6 सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९- ७॥ sarvabhūtāni kaunteya prakṛtiṁ yānti māmikām kalpakṣaye punas tāni kalpādau visṛjāmy aham 9.7 प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९- ८॥ prakṛtiṁ svām avaṣṭabhya visṛjāmi punaḥ punaḥ bhūtagrāmam imaṁ kṛtsnam avaśaṁ prakṛter vaśāt 9.8 न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९- ९॥ na ca māṁ tāni karmāṇi nibadhnanti dhanaṁjaya udāsīnavad āsīnam asaktaṁ teṣu karmasu 9.9 मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९- १०॥ mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram hetunānena kaunteya jagad viparivartate 9.10 अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥९- ११॥ avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam paraṁ bhāvam ajānanto mama bhūtamaheśvaram 9.11 मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९- १२॥ moghāśā moghakarmāṇo moghajñānā vicetasaḥ rākṣasīm āsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ 9.12 महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९- १३॥ mahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ bhajanty ananyamanaso jñātvā bhūtādim avyayam 9.13 सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९- १४॥ satataṁ kīrtayanto māṁ yatantaś ca dṛḍhavratāḥ namasyantaś ca māṁ bhaktyā nityayuktā upāsate 9.14 ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९- १५॥ jñānayajñena cāpy anye yajanto mām upāsate ekatvena pṛthaktvena bahudhā viśvatomukham 9.15 अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥९- १६॥ ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham mantro aham aham evājyam aham agnir ahaṁ hutam 9.16 पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥९- १७॥ pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁkāra ṛk sāma yajur eva ca 9.17 गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९- १८॥ gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyam 9.18 तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९- १९॥ tapāmy aham ahaṁ varṣaṁ nigṛṇhāmy utsṛjāmi ca amṛtaṁ caiva mṛtyuś ca sad asac cāham arjuna 9.19 त्रैविद्या मां सोमपाः पूतपापा : यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक-: मश्नन्ति दिव्यान्दिवि देवभोगान् ॥९- २०॥ traividyā māṁ somapāḥ pūtapāpā yajñair iṣṭvā svargatiṁ prārthayante te puṇyam āsādya surendralokaṁ aśnanti divyān divi devabhogān 9.20 ते तं भुक्त्वा स्वर्गलोकं विशालं : क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना : गतागतं कामकामा लभन्ते ॥९- २१॥ te taṁ bhuktvā svargalokaṁ viśālaṁ kṣīṇe puṇye martyalokaṁ viśanti evaṁ trayīdharmam anuprapannā gatāgataṁ kāmakāmā labhante 9.21 अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९- २२॥ ananyāś cintayanto māṁ ye janāḥ paryupāsate teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmy aham 9.22 येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९- २३॥ yepy anyadevatābhaktā yajante śraddhayānvitāḥ tepi mām eva kaunteya yajanty avidhipūrvakam 9.23 अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९- २४॥ ahaṁ hi sarvayajñānāṁ bhoktā ca prabhur eva ca na tu mām abhijānanti tattvenātaś cyavanti te 9.24 यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९- २५॥ yānti devavratā devān pitṛn yānti pitṛvratāḥ bhūtāni yānti bhūtejyā yānti madyājinopi mām 9.25 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९- २६॥ patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhaktyupahṛtam aśnāmi prayatātmanaḥ 9.26 यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९- २७॥ yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat yat tapasyasi kaunteya tat kuruṣva madarpaṇam 9.27 शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९- २८॥ śubhāśubhaphalair evaṁ mokṣyase karmabandhanaiḥ saṁnyāsayogayuktātmā vimukto mām upaiṣyasi 9.28 समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९- २९॥ samohaṁ sarvabhūteṣu na me dveṣyosti na priyaḥ ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpy aham 9.29 अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९- ३०॥ api cet sudurācāro bhajate mām ananyabhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ 9.30 क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥९- ३१॥ kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchhati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 9.31 मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९- ३२॥ māṁ hi pārtha vyapāśritya yepi syuḥ pāpayonayaḥ striyo vaiśyās tathā śūdrās tepi yānti parāṁ gatim 9.32 किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९- ३३॥ kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā anityam asukhaṁ lokam imaṁ prāpya bhajasva mām 9.33 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९- ३४॥ manmanā bhava madbhakto madyājī māṁ namaskuru mām evaiṣyasi yuktvaivam ātmānaṁ matparāyaṇaḥ 9.34 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 10 श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०- १॥ śrībhagavānuvāca bhūya eva mahābāho śṛṇu me paramaṁ vacaḥ yat tehaṁ prīyamāṇāya vakṣyāmi hitakāmyayā 10.1 न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥१०- २॥ na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ 10.2 यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥ yo mām ajam anādiṁ ca vetti lokamaheśvaram asaṁmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate 10.3 बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥ buddhir jñānam asaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ sukhaṁ duḥkhaṁ bhavobhāvo bhayaṁ cābhayam eva ca 10.4 अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०- ५॥ ahiṁsā samatā tuṣṭis tapo dānaṁ yaśoyaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ 10.5 महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥ maharṣayaḥ sapta pūrve catvāro manavas tathā madbhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ 10.6 एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥ etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ sovikampena yogena yujyate nātra saṁśayaḥ 10.7 अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०- ८॥ ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate iti matvā bhajante māṁ budhā bhāvasamanvitāḥ 10.8 मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०- ९॥ maccittā madgataprāṇā bodhayantaḥ parasparam kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca 10.9 तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०- १०॥ teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam dadāmi buddhiyogaṁ taṁ yena mām upayānti te 10.10 तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०- ११॥ teṣām evānukampārtham aham ajñānajaṁ tamaḥ nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā 10.11 अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०- १२॥ arjuna uvāca paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān puruṣaṁ śāśvataṁ divyam ādidevam ajaṁ vibhum 10.12 आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०- १३॥ āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā asito devalo vyāsaḥ svayaṁ caiva bravīṣi me 10.13 सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०- १४॥ sarvam etad ṛtaṁ manye yan māṁ vadasi keśava na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ 10.14 स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१०- १५॥ svayam evātmanātmānaṁ vettha tvaṁ puruṣottama bhūtabhāvana bhūteśa devadeva jagatpate 10.15 वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०- १६॥ vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi 10.16 कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०- १७॥ kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan keṣu keṣu ca bhāveṣu cintyosi bhagavan mayā 10.17 विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०- १८॥ vistareṇātmano yogaṁ vibhūtiṁ ca janārdana bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti memṛtam 10.18 श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०- १९॥ śrībhagavān uvāca hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me 10.19 अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०- २०॥ aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ aham ādiś ca madhyaṁ ca bhūtānām anta eva ca 10.20 आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०- २१॥ ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī 10.21 वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०- २२॥ vedānāṁ sāmavedosmi devānām asmi vāsavaḥ indriyāṇāṁ manaś cāsmi bhūtānām asmi cetanā 10.22 रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०- २३॥ rudrāṇāṁ śaṁkaraś cāsmi vitteśo yakṣarakṣasām vasūnāṁ pāvakaś cāsmi meruḥ śikhariṇām aham 10.23 पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०- २४॥ purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ 10.24 महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०- २५॥ maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram yajñānāṁ japayajñosmi sthāvarāṇāṁ himālayaḥ 10.25 अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०- २६॥ aśvatthaḥ sarvavṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ 10.26 उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०- २७॥ uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam 10.27 आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०- २८॥ āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ 10.28 अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०- २९॥ anantaś cāsmi nāgānāṁ varuṇo yādasām aham pitṛṇām aryamā cāsmi yamaḥ saṁyamatām aham 10.29 प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०- ३०॥ prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham mṛgāṇāṁ ca mṛgendrohaṁ vainateyaś ca pakṣiṇām 10.30 पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०- ३१॥ pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham jhaṣāṇāṁ makaraś cāsmi strotasām asmi jāhnavī 10.31 सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥ sargāṇām ādir antaś ca madhyaṁ caivāham arjuna adhyātmavidyā vidyānāṁ vādaḥ pravadatām aham 10.32 अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥ akṣarāṇām akārosmi dvandvaḥ sāmāsikasya ca aham evākṣayaḥ kālo dhātāhaṁ viśvatomukhaḥ 10.33 मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥ mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā 10.34 बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥ bṛhatsāma tathā sāmnāṁ gāyatrī chandasām aham māsānāṁ mārgaśīrṣoham ṛtūnāṁ kusumākaraḥ 10.35 द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥ dyutaṁ chalayatām asmi tejas tejasvinām aham jayosmi vyavasāyosmi sattvaṁ sattvavatām aham 10.36 वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥ vṛṣṇīnāṁ vāsudevosmi pāṇḍavānāṁ dhanaṁjayaḥ munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ 10.37 दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥ daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham 10.38 यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥ yac cāpi sarvabhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ carācaram 10.39 नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥ nāntosti mama divyānāṁ vibhūtīnāṁ paraṁtapa eṣa tūddeśataḥ prokto vibhūter vistaro mayā 10.40 यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥ yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejoṁśasaṁbhavam 10.41 अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥ athavā bahunaitena kiṁ jñātena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat 10.42 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 11 अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११- १॥ arjuna uvāca madanugrahāya paramaṁ guhyam adhyātmasaṁjñitam yat tvayoktaṁ vacas tena mohoyaṁ vigato mama 11.1 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११- २॥ bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam 11.2 एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११- ३॥ evam etad yathāttha tvam ātmānaṁ parameśvara draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama 11.3 मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११- ४॥ manyase yadi tac chakyaṁ mayā draṣṭum iti prabho yogeśvara tato me tvaṁ darśayātmānam avyayam 11.4 श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११- ५॥ śrībhagavān uvāca paśya me pārtha rūpāṇi śataśotha sahastraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca 11.5 पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११- ६॥ paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata 11.6 इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११- ७॥ ihaikastham jagat kṛtsnaṁ paśyādya sacarācaram mama dehe guḍākeśa yac cānyad draṣṭum icchasi 11.7 न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११- ८॥ na tu māṁ śakyase draṣṭum anenaiva svacakṣuṣā divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram 11.8 संजय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११- ९॥ sañjaya uvāca evam uktvā tato rājan mahāyogeśvaro hariḥ darśayāmāsa pārthāya paramaṁ rūpam aiśvaram 11.9 अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११- १०॥ anekavaktranayanam anekādbhutadarśanam anekadivyābharaṇaṁ divyānekodyatāyudham 11.10 दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११- ११॥ divyamālyāmbaradharaṁ divyagandhānulepanam sarvāścaryamayaṁ devam anantaṁ viśvatomukham 11.11 दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११- १२॥ divi sūryasahastrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ 11.12 तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११- १३॥ tatraikasthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā apaśyad devadevasya śarīre pāṇḍavas tadā 11.13 ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११- १४॥ tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṁjayaḥ praṇamya śirasā devaṁ kṛtāñjalir abhāṣata 11.14 अर्जुन उवाच पश्यामि देवांस्तव देव देहे: सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थ-: मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११- १५॥ arjuna uvāca paśyāmi devāṁs tava deva dehe sarvāṁs tathā bhūtaviśeṣasaṁghān brahmāṇam īśaṁ kamalāsanasthaṁ ṛṣīṁś ca sarvān uragāṁś ca divyān 11.15 अनेकबाहूदरवक्त्रनेत्रं : पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं : पश्यामि विश्वेश्वर विश्वरूप ॥११- १६॥ anekabāhūdaravaktranetraṁ paśyāmi tvāṁ sarvatonantarūpam nāntaṁ na madhyaṁ na punas tavādiṁ paśyāmi viśveśvara viśvarūpa 11.16 किरीटिनं गदिनं चक्रिणं च : तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-: द्दीप्तानलार्कद्युतिमप्रमेयम् ॥११- १७॥ kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvato dīptimantam paśyāmi tvāṁ durnirīkṣyaṁ samantād dīptānalārkadyutim aprameyam 11.17 त्वमक्षरं परमं वेदितव्यं : त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता : सनातनस्त्वं पुरुषो मतो मे ॥११- १८॥ tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam tvam avyayaḥ śāśvatadharmagoptā sanātanas tvaṁ puruṣo mato me 11.18 अनादिमध्यान्तमनन्तवीर्य-: मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं: स्वतेजसा विश्वमिदं तपन्तम् ॥११- १९॥ anādimadhyāntam anantavīryam anantabāhuṁ śaśisūryanetram paśyāmi tvāṁ dīptahutāśavaktraṁ svatejasā viśvam idaṁ tapantam 11.19 द्यावापृथिव्योरिदमन्तरं हि : व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं : लोकत्रयं प्रव्यथितं महात्मन् ॥११- २०॥ dyāvāpṛthivyor idam antaraṁ hi vyāptaṁ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṁ rupam ugraṁ tavedaṁ lokatrayaṁ pravyathitaṁ mahātman 11.20 अमी हि त्वां सुरसंघा विशन्ति : केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः: स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११- २१॥ amī hi tvāṁ surasaṁghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣisiddhasaṁghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ 11.21 रुद्रादित्या वसवो ये च साध्या : विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसंघा : वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११- २२॥ rudrādityā vasavo ye ca sādhyā viśveśvinau marutaś coṣmapāś ca gandharvayakṣāsurasiddhasaṁghā vīkṣante tvāṁ vismitāś caiva sarve 11.22 रूपं महत्ते बहुवक्त्रनेत्रं : महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं : दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११- २३॥ rūpaṁ mahat te bahuvaktranetraṁ mahābāho bahubāhūrupādam bahūdaraṁ bahudañṣṭrākarālaṁ dṛṣṭvā lokāḥ pravyathitās tathāham 11.23 नभःस्पृशं दीप्तमनेकवर्णं : व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा : धृतिं न विन्दामि शमं च विष्णो ॥११- २४॥ nabhaḥspṛśaṁ dīptam anekavarṇaṁ vyāttānanaṁ dīptaviśālanetram dṛṣṭvā hi tvāṁ pravyathitāntarātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo 11.24 दंष्ट्राकरालानि च ते मुखानि : दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म : प्रसीद देवेश जगन्निवास ॥११- २५॥ daṁṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṁnibhāni diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa 11.25 अमी च त्वां धृतराष्ट्रस्य पुत्राः : सर्वे सहैवावनिपालसंघैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ : सहास्मदीयैरपि योधमुख्यैः ॥११- २६॥ amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṁghaiḥ bhīṣmo droṇaḥ sūtaputras tathāsau sahāsmadīyair api yodhamukhyaiḥ 11.26 वक्त्राणि ते त्वरमाणा विशन्ति : दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु : संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११- २७॥ vaktrāṇi te tvaramāṇā viśanti daṁṣṭrākarālāni bhayānakāni kecid vilagnā daśanāntareṣu saṁdṛśyante cūrṇitair uttamāṅgaiḥ 11.27 यथा नदीनां बहवोऽम्बुवेगाः: समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा : विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११- २८॥ yathā nadīnāṁ bahavombuvegāḥ samudram evābhimukhā dravanti tathā tavāmī naralokavīrā viśanti vaktrāṇy abhivijvalanti 11.28 यथा प्रदीप्तं ज्वलनं पतङ्गा : विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोका-: स्तवापि वक्त्राणि समृद्धवेगाः ॥११- २९॥ yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddhavegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddhavegāḥ 11.29 लेलिह्यसे ग्रसमानः समन्ता-: ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं : भासस्तवोग्राः प्रतपन्ति विष्णो ॥११- ३०॥ lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣṇo 11.30 आख्याहि मे को भवानुग्ररूपो : नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं: न हि प्रजानामि तव प्रवृत्तिम् ॥११- ३१॥ ākhyāhi me ko bhavān ugrarūpo namostu te devavara prasīda vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi tava pravṛttim 11.31 श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो : लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे : येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११- ३२॥ śrībhagavān uvāca kālosmi lokakṣayakṛt pravṛddho lokān samāhartum iha pravṛttaḥ ṛtepi tvāṁ na bhaviṣyanti sarve yevasthitāḥ pratyanīkeṣu yodhāḥ 11.32 तस्मात्त्वमुत्तिष्ठ यशो लभस्व : जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव : निमित्तमात्रं भव सव्यसाचिन् ॥११- ३३॥ tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham mayaivaite nihatāḥ pūrvam eva nimittamātraṁ bhava savyasācin 11.33 द्रोणं च भीष्मं च जयद्रथं च : कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा : युध्यस्व जेतासि रणे सपत्नान् ॥११- ३४॥ droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodhavīrān mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān 11.34 संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य : कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं : सगद्गदं भीतभीतः प्रणम्य ॥११- ३५॥ sañjaya uvāca etac chrutvā vacanaṁ keśavasya kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṁ sagadgadaṁ bhītabhītaḥ praṇamya 11.35 अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या : जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति : सर्वे नमस्यन्ति च सिद्धसंघाः ॥११- ३६॥ arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṁghāḥ 11.36 कस्माच्च ते न नमेरन्महात्मन् : गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास : त्वमक्षरं सदसत्तत्परं यत् ॥११- ३७॥ kasmāc ca te na nameran mahātman garīyase brahmaṇopy ādikartre ananta deveśa jagannivāsa tvam akṣaraṁ sad asat tatparaṁ yat 11.37 त्वमादिदेवः पुरुषः पुराण-: स्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम : त्वया ततं विश्वमनन्तरूप ॥११- ३८॥ tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ nidhānam vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvam anantarūpa 11.38 वायुर्यमोऽग्निर्वरुणः शशाङ्कः: प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः: पुनश्च भूयोऽपि नमो नमस्ते ॥११- ३९॥ vāyur yamognir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṁ prapitāmahaś ca namo namas testu sahastrakṛtvaḥ punaś ca bhūyopi namo namas te 11.39 नमः पुरस्तादथ पृष्ठतस्ते : नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं: सर्वं समाप्नोषि ततोऽसि सर्वः ॥११- ४०॥ namaḥ purastād atha pṛṣṭhatas te namostu te sarvata eva sarva anantavīryāmitavikramas tvaṁ sarvaṁ samāpnoṣi tatosi sarvaḥ 11.40 सखेति मत्वा प्रसभं यदुक्तं : हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं : मया प्रमादात्प्रणयेन वापि ॥११- ४१॥ sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi 11.41 यच्चावहासार्थमसत्कृतोऽसि : विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं : तत्क्षामये त्वामहमप्रमेयम् ॥११- ४२॥ yac cāvahāsārtham asatkṛtosi vihāraśayyāsanabhojaneṣu ekothavāpy acyuta tatsamakṣaṁ tat kṣāmaye tvām aham aprameyam 11.42 पितासि लोकस्य चराचरस्य : त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो : लोकत्रयेऽप्यप्रतिमप्रभाव ॥११- ४३॥ pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur garīyān na tvatsamosty abhyadhikaḥ kutonyo lokatrayepy apratimaprabhāva 11.43 तस्मात्प्रणम्य प्रणिधाय कायं : प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः: प्रियः प्रियायार्हसि देव सोढुम् ॥११- ४४॥ tasmāt praṇamya praṇidhāya kāyaṁ prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum 11.44 अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा : भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं : प्रसीद देवेश जगन्निवास ॥११- ४५॥ adṛṣṭapūrvaṁ hṛṣitosmi dṛṣṭvā bhayena ca pravyathitaṁ mano me tad eva me darśaya deva rūpaṁ prasīda deveśa jagannivāsa 11.45 किरीटिनं गदिनं चक्रहस्त-: मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन : सहस्रबाहो भव विश्वमूर्ते ॥११- ४६॥ kirīṭinaṁ gadinaṁ cakrahastaṁ icchāmi tvāṁ draṣṭum ahaṁ tathaiva tenaiva rūpeṇa caturbhujena sahastrabāho bhava viśvamūrte 11.46 श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं : रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं : यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११- ४७॥ śrībhagavān uvāca mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātmayogāt tejomayaṁ viśvam anantam ādyaṁ yan me tvadanyena na dṛṣṭapūrvam 11.47 न वेदयज्ञाध्ययनैर्न दानै-: र्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके : द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११- ४८॥ na veda yajñādhyayanair na dānaiḥ na ca kriyābhir na tapobhir ugraiḥ evaṁrūpaḥ śakya ahaṁ nṛloke draṣṭuṁ tvadanyena kurupravīra 11.48 मा ते व्यथा मा च विमूढभावो : दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं : तदेव मे रूपमिदं प्रपश्य ॥११- ४९॥ mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam vyapetabhīḥ prītamanāḥ punas tvaṁ tad eva me rūpam idaṁ prapaśya 11.49 संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा : स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं : भूत्वा पुनः सौम्यवपुर्महात्मा ॥११- ५०॥ sañjaya uvāca ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ saumyavapur mahātmā 11.50 अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११- ५१॥ arjuna uvāca dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛttaḥ sacetāḥ prakṛtiṁ gataḥ 11.51 श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११- ५२॥ śrībhagavān uvāca sudurdarśam idaṁ rūpaṁ dṛṣṭvān asi yan mama devā apy asya rūpasya nityaṁ darśanakāṅkṣiṇaḥ 11.52 नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११- ५३॥ nāhaṁ vedair na tapasā na dānena na cejyayā śakya evaṁvidho draṣṭuṁ dṛṣṭavān asi māṁ yathā 11.53 भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥११- ५४॥ bhaktyā tv ananyayā śakya aham evaṁvidhorjuna jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paraṁtapa 11.54 मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥११- ५५॥ matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava 11.55 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%%gita chapter 12 अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२- १॥ arjuna uvāca evaṁ satatayuktā ye bhaktās tvāṁ paryupāsate ye cāpy akṣaram avyaktaṁ teṣāṁ ke yogavittamāḥ 12.1 श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२- २॥ śrībhagavān uvāca mayy āveśya mano ye māṁ nityayuktā upāsate śraddhayā parayopetāḥ te me yuktatamā matāḥ 12.2 ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२- ३॥ ye tv akṣaram anirdeśyaṁ avyaktaṁ paryupāsate sarvatragam acintyaṁ ca kūṭasthaṁ acalaṁ dhruvam 12.3 संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२- ४॥ saṁniyamyendriyagrāmaṁ sarvatra samabuddhayāḥ te prāpnuvanti mām eva sarvabhūtahite ratāḥ 12.4 क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२- ५॥ kleśodhikataras teṣāṁ avyaktāsaktacetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate 12.5 ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२- ६॥ ye tu sarvāṇi karmāṇi mayi saṁnyasya matparaḥ ananyenaiva yogena māṁ dhyāyanta upāsate 12.6 तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२- ७॥ teṣāṁ ahaṁ samuddhartā mṛtyusaṁsārasāgarāt bhavāmi na cirāt pārtha mayy āveśitacetasām 12.7 मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२- ८॥ mayy eva mana ādhatsva mayi buddhiṁ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ 12.8 अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥१२- ९॥ atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram abhyāsayogena tato mām ichāptuṁ dhanaṁjaya 12.9 अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१२- १०॥ abhyāsepy asamarthosi matkarmaparamo bhava madartham api karmāṇi kurvan siddhim avāpsyasi 12.10 अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२- ११॥ athaitad apy aśaktosi kartuṁ madyogam āśritaḥ sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān 12.11 श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२- १२॥ śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram 12.12 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१२- १३॥ adveṣṭā sarvabhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṁkāraḥ samaduḥkhasukhaḥ kṣamī 12.13 संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२- १४॥ saṁtuṣṭaḥ satataṁ yogī yatātmā dṛḍhaniścayaḥ mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ 12.14 यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२- १५॥ yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ 12.15 अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२- १६॥ anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ 12.16 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१२- १७॥ yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ 12.17 समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२- १८॥ samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ 12.18 तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१२- १९॥ tulyanindāstutir maunī saṁtuṣṭo yena kenacit aniketaḥ sthiramatir bhaktimān me priyo naraḥ 12.19 ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२- २०॥ ye tu dharmyāmṛtam idaṁ yathoktaṁ paryupāsate śraddadhānā matparamā bhaktās tetīva me priyāḥ 12.20 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 13 श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३- १॥ śrībhagavān uvāca idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate etad yo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ 13.1 क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३- २॥ kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata kṣetrakṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama 13.2 तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३- ३॥ tat kṣetraṁ yac ca yādṛk ca yadvikāri yataś ca yat sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu 13.3 ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३- ४॥ ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ 13.4 महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३- ५॥ mahābhūtāny ahaṁkāro buddhir avyaktam eva ca indriyāṇi daśaikaṁ ca pañca cendriyagocarāḥ 13.5 इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ६॥ icchā dveṣaḥ sukhaṁ duḥkhaṁ saṁghātaś cetanā dhṛtiḥ etat kṣetraṁ samāsena savikāram udāhṛtam 13.6 अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ७॥ amānitvam adambhitvam ahiṁsā kṣāntir ārjavam ācāryopāsanaṁ śaucaṁ sthairyam ātmavinigrahaḥ 13.7 इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ८॥ indriyārtheṣu vairāgyam anahaṁkāra eva ca janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam 13.8 असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३- ९॥ asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu nityaṁ ca samacittatvam iṣṭāniṣṭopapattiṣu 13.9 मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- १०॥ mayi cānanyayogena bhaktir avyabhicāriṇī viviktadeśasevitvam aratir janasaṁsadi 13.10 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३- ११॥ adhyātmajñānanityatvaṁ tattvajñānārthadarśanam etaj jñānam iti proktam ajñānaṁ yad atonyathā 13.11 ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३- १२॥ jñeyaṁ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute anādimat paraṁ brahma na sat tan nāsad ucyate 13.12 सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३- १३॥ sarvataḥ pāṇipādaṁ tat sarvatokṣiśiromukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati 13.13 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३- १४॥ sarvendriyaguṇābhāsaṁ sarvendriyavivarjitam asaktaṁ sarvabhṛc caiva nirguṇaṁ guṇabhoktṛ ca 13.14 बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३- १५॥ bahir antaś ca bhūtānām acaraṁ caram eva ca sūkṣmatvāt tad avijñeyaṁ dūrasthaṁ cāntike ca tat 13.15 अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३- १६॥ avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam bhūtabhartṛ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca 13.16 ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३- १७॥ jyotiṣām api taj jyotis tamasaḥ param ucyate jñānaṁ jñeyaṁ jñānagamyaṁ hṛdi sarvasya viṣṭhitam 13.17 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३- १८॥ iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ sanāsataḥ madbhakta etad vijñāya madbhāvāyopapadyate 13.18 प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३- १९॥ prakṛtiṁ puruṣaṁ caiva viddhy anādi ubhāv api vikārāñś ca guṇāṁś caiva viddhi prakṛtisaṁbhavān 13.19 कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३- २०॥ kārya kāraṇa kartṛtve hetuḥ prakṛtir ucyate puruṣaḥ sukhaduḥkhānāṁ bhoktṛtve hetur ucyate 13.20 पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३- २१॥ puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān kāraṇaṁ guṇasaṅgosya sadasadyonijanmasu 13.21 उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥१३- २२॥ upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ paramātmeti cāpyukto dehesmin puruṣaḥ paraḥ 13.22 य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३- २३॥ ya evaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha sarvathā vartamānopi na sa bhūyobhijāyate 13.23 ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥१३- २४॥ dhyānenātmani paśyanti kecid ātmānam ātmanā anye sāṁkhyena yogena karmayogena cāpare 13.24 अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३- २५॥ anye tv evam ajānantaḥ śrutvānyebhya upāsate tepi cātitaranty eva mṛtyuṁ śrutiparāyaṇāḥ 13.25 यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३- २६॥ yāvat saṁjāyate kiṁcit sattvaṁ sthāvarajaṅgamam kṣetrakṣetrajñasaṁyogāt tad viddhi bharatarṣabha 13.26 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३- २७॥ samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram vinaśyatsv avinaśyantaṁ yaḥ paśyati sa paśyati 13.27 समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३- २८॥ samaṁ paśyan hi sarvatra samavasthitam īśvaram na hinasty ātmanātmānaṁ tato yāti parāṁ gatim 13.28 प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥१३- २९॥ prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ yaḥ paśyati tathātmānam akartāraṁ sa paśyati 13.29 यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३- ३०॥ yadā bhūtapṛthagbhāvam ekastham anupaśyati tata eva ca vistāraṁ brahma saṁpadyate tadā 13.30 अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥१३- ३१॥ anāditvān nirguṇatvāt paramātmāyam avyayaḥ śarīrasthopi kaunteya na karoti na lipyate 13.31 यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३- ३२॥ yathā sarvagataṁ saukṣmyād ākāśaṁ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate 13.32 यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३- ३३॥ yathā prakāśayaty ekaḥ kṛtsnaṁ lokam imaṁ raviḥ kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata 13.33 क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३- ३४॥ kṣetrakṣetrajñayor evam antaraṁ jñānacakṣuṣā bhūtaprakṛtimokṣaṁ ca ye vidur yānti te param 13.34 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 14 श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१४- १॥ śrībhagavān uvāca paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ 14.1 इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥१४- २॥ idaṁ jñānam upāśritya mama sādharmyam āgatāḥ sargepi nopajāyante pralaye na vyathanti ca 14.2 मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥१४- ३॥ mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham saṁbhavaḥ sarvabhūtānāṁ tato bhavati bhārata 14.3 सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥१४- ४॥ sarvayoniṣu kaunteya mūrtayaḥ saṁbhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bījapradaḥ pitā 14.4 सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥१४- ५॥ sattvaṁ rajas tama iti guṇāḥ prakṛtisambhavāḥ nibadhnanti mahābāho dehe dehinam avyayam 14.5 तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४- ६॥ tatra sattvaṁ nirmalatvāt prakāśakam anāmayam sukhasaṅgena badhnāti jñānasaṅgena cānagha 14.6 रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४- ७॥ rajo rāgātmakaṁ viddhi tṛṣṇāsaṅgasamudbhavam tan nibadhnāti kaunteya karmasaṅgena dehinam 14.7 तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥१४- ८॥ tamas tv ajñānajaṁ viddhi mohanaṁ sarvadehinām pramādālasyanidrābhis tan nibadhnāti bhārata 14.8 सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥१४- ९॥ sattvaṁ sukhe saṁjayati rajaḥ karmaṇi bhārata jñānam āvṛtya tu tamaḥ pramāde saṁjayaty uta 14.9 रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१४- १०॥ rajas tamaś cābhibhūya sattvaṁ bhavati bhārata rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā 14.10 सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥१४- ११॥ sarvadvāreṣu dehesmin prakāśa upajāyate jñānaṁ yadā tadā vidyād vivṛddhaṁ sattvam ity uta 14.11 लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४- १२॥ lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā rajasy etāni jāyante vivṛddhe bharatarṣabha 14.12 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४- १३॥ aprakāśopravṛttiś ca pramādo moha eva ca tamasy etāni jāyante vivṛddhe kurunandana 14.13 यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४- १४॥ yadā sattve pravṛddhe tu pralayaṁ yāti dehabhṛt tadottamavidāṁ lokān amalān pratipadyate 14.14 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४- १५॥ rajasi pralayaṁ gatvā karmasaṅgiṣu jāyate tathā pralīnas tamasi mūḍhayoniṣu jāyate 14.15 कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१४- १६॥ karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam 14.16 सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४- १७॥ sattvāt saṁjāyate jñānaṁ rajaso lobha eva ca pramādamohau tamaso bhavatojñānam eva ca 14.17 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४- १८॥ ūrdhvaṁ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ jaghanyaguṇavṛttisthā adho gacchhanti tāmasāḥ 14.18 नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१४- १९॥ nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati guṇebhyaś ca paraṁ vetti madbhāvaṁ sodhigacchhati 14.19 गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥१४- २०॥ guṇān etān atītya trīn dehī dehasamudbhavān janmamṛtyujarāduḥkhair vimuktomṛtam aśnute 14.20 अर्जुन उवाच कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥१४- २१॥ arjuna uvāca kair liṅgais trīn guṇān etān atīto bhavati prabho kimācāraḥ kathaṁ caitāṁs trīn guṇān ativartate 14.21 श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥१४- २२॥ śrībhagavān uvāca prakāśaṁ ca pravṛttiṁ ca moham eva ca pāṇḍava na dveṣṭi saṁpravṛttāni na nivṛttāni kāṅkṣati 14.22 उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥१४- २३॥ udāsīnavad āsīno guṇair yo na vicālyate guṇā vartanta ity eva yovatiṣṭhati neṅgate 14.23 समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥१४- २४॥ samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ tulyapriyāpriyo dhīras tulyanindātmasaṁstutiḥ 14.24 मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥१४- २५॥ mānāpamānayos tulyas tulyo mitrāripakṣayoḥ sarvārambhaparityāgī guṇātītaḥ sa ucyate 14.25 मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥१४- २६॥ māṁ ca yovyabhicāreṇa bhaktiyogena sevate sa guṇān samatītyaitān brahmabhūyāya kalpate 14.26 ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥१४- २७॥ brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca śāśvatasya ca dharmasya sukhasyaikāntikasya ca 14.27 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 15 श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५- १॥ śrībhagavān uvāca ūrdhvamūlam adhaḥśākham aśvatthaṁ prāhur avyayam chandāṁsi yasya parṇāni yas taṁ veda sa vedavit 15.1 अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥ adhaś cordhvaṁ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ adhaś ca mūlāny anusaṁtatāni karmānubandhīni manuṣyaloke 15.2 न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल-मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥ na rūpam asyeha tathopalabhyate nānto na cādir na ca saṁpratiṣṭhā aśvattham enaṁ suvirūḍhamūlaṁ asaṅgaśastreṇa dṛḍhena chittvā 15.3 ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥ tataḥ padaṁ tatparimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tameva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī 15.4 निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै- र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥ nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ dvandvair vimuktāḥ sukhaduḥkhasaṁjñaiḥ gacchhanty amūḍhāḥ padam avyayaṁ tat 15.5 न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५- ६॥ na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama 15.6 ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥१५- ७॥ mamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati 15.7 शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहित्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥१५- ८॥ śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ gṛhitvaitāni saṁyāti vāyur gandhān ivāśayāt 15.8 श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥१५- ९॥ śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca adhiṣṭhāya manaś cāyaṁ viṣayān upasevate 15.9 उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५- १०॥ utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ 15.10 यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५- ११॥ yatanto yoginaś cainaṁ paśyanty ātmany avasthitam yatantopy akṛtātmāno nainaṁ paśyanty acetasaḥ 15.11 यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५- १२॥ yad ādityagataṁ tejo jagad bhāsayatekhilam yac candramasi yac cāgnau tat tejo viddhi māmakam 15.12 गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१५- १३॥ gām āviśya ca bhūtāni dhārayāmy aham ojasā puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ 15.13 अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५- १४॥ ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpānasamāyuktaḥ pacāmy annaṁ caturvidham 15.14 सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥ sarvasya cāhaṁ hṛdi saṁniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedāntakṛd vedavid eva cāham 15.15 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१५- १६॥ dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭasthokṣara ucyate 15.16 उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१५- १७॥ uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo lokatrayam āviśya bibharty avyaya īśvaraḥ 15.17 यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५- १८॥ yasmāt kṣaram atītoham akṣarād api cottamaḥ atosmi loke vede ca prathitaḥ puruṣottamaḥ 15.18 यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१५- १९॥ yo mām evam asaṁmūḍho jānāti puruṣottamam sa sarvavid bhajati māṁ sarvabhāvena bhārata 15.19 इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्‌बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥१५- २०॥ iti guhyatamaṁ śāstram idam uktaṁ mayānagha etat buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata 15.20 iti1 guhyatamam2 śāstram3 idam4 uktam5 mayā6 anagha7 etat8 buddhvā9 buddhimān10 syāt11 kṛtakṛtyaḥ12 ca13 bhārata14 15.20 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 16 श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६- १॥ śrībhagavān uvāca abhayaṁ sattvasaṁśuddhir jñānayogavyavasthitiḥ dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam 16.1 अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६- २॥ ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam 16.2 तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६- ३॥ tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā bhavanti saṁpadaṁ daivīm abhijātasya bhārata 16.3 दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६- ४॥ dambho darpobhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha saṁpadam āsurīm 16.4 दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६- ५॥ daivī saṁpad vimokṣāya nibandhāyāsurī matā mā śucaḥ saṁpadaṁ daivīm abhijātosi pāṇḍava 16.5 द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६- ६॥ dvau bhūtasargau lokesmin daiva āsura eva ca daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu 16.6 प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६- ७॥ pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate 16.7 असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६- ८॥ asatyam apratiṣṭhaṁ te jagad āhur anīśvaram aparasparasaṁbhūtaṁ kim anyat kāmahaitukam 16.8 एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६- ९॥ etāṁ dṛṣṭim avaṣṭabhya naṣṭātmānolpabuddhayaḥ prabhavanty ugrakarmāṇaḥ kṣayāya jagatohitāḥ 16.9 काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६- १०॥ kāmam āśritya duṣpūraṁ dambhamānamadānvitāḥ mohād gṛhītvāsadgrāhān pravartanteśucivratāḥ 16.10 चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥१६- ११॥ cintām aparimeyāṁ ca pralayāntām upāśritāḥ kāmopabhogaparamā etāvad iti niścitāḥ 16.11 आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६- १२॥ āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ īhante kāmabhogārtham anyāyenārthasaṁcayān 16.12 इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६- १३॥ idam adya mayā labdham imaṁ prāpsye manoratham idam astīdam api me bhaviṣyati punar dhanam 16.13 असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६- १४॥ asau mayā hataḥ śatruḥ haniṣye ca aparān api īśvaraḥ.aham aham bhogī siddhaḥ ahaṁ balavān sukhī 16.14 आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६- १५॥ āḍhyobhijanavān asmi konyosti sadṛśo mayā yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ 16.15 अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६- १६॥ anekacittavibhrāntā mohajālasamāvṛtāḥ prasaktāḥ kāmabhogeṣu patanti narakeśucau 16.16 आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६- १७॥ ātmasaṁbhāvitāḥ stabdhā dhanamānamadānvitāḥ yajante nāmayajñais te dambhenāvidhipūrvakam 16.17 अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६- १८॥ ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ mām ātmaparadeheṣu pradviṣantobhyasūyakāḥ 16.18 तानहं द्विषतः क्रुरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६- १९॥ tān ahaṁ dviṣataḥ krurān saṁsāreṣu narādhamān kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu 16.19 आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६- २०॥ āsurīṁ yonim āpannā mūḍhā janmanijanmani mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim 16.20 त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६- २१॥ trividhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet 16.21 एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६- २२॥ etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim 16.22 यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६- २३॥ yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim 16.23 तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६- २४॥ tasmāc chāstraṁ pramāṇaṁ te kāryākāryavyavasthitau jñātvā śāstravidhānoktaṁ karma kartum ihārhasi 16.24 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 17 अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७- १॥ arjuna uvāca ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ 17.1 श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७- २॥ śrībhagavān uvāca trividhā bhavati śraddhā dehināṁ sā svabhāvajā sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu 17.2 सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७- ३॥ sattvānurūpā sarvasya śraddhā bhavati bhārata śraddhāmayoyaṁ puruṣo yo yacchraddhaḥ sa eva saḥ 17.3 यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७- ४॥ yajante sāttvikā devān yakṣarakṣāṁsi rājasāḥ pretān bhūtagaṇāñś cānye yajante tāmasā janāḥ 17.4 अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७- ५॥ aśāstravihitaṁ ghoraṁ tapyante ye tapo janāḥ dambhāhaṁkārasaṁyuktāḥ kāmarāgabalānvitāḥ 17.5 कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७- ६॥ karṣayantaḥ śarīrasthaṁ bhūtagrāmam acetasaḥ māṁ caivāntaḥśarīrasthaṁ tān viddhy āsuraniścayān 17.6 आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७- ७॥ āhāras tv api sarvasya trividho bhavati priyaḥ yajñas tapas tathā dānaṁ teṣāṁ bhedam imaṁ śṛṇu 17.7 आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७- ८॥ āyuḥsattvabalārogyasukhaprītivivardhanāḥ rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ 17.8 कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७- ९॥ kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ 17.9 यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७- १०॥ yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasapriyam 17.10 अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७- ११॥ aphalāṅkṣibhir yajño vidhidṛṣṭo ya ijyate yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ 17.11 अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७- १२॥ abhisaṁdhāya tu phalaṁ dambhārtham api caiva yat ijyate bharataśreṣṭha taṁ yajñaṁ viddhi rājasam 17.12 विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७- १३॥ vidhihīnam asṛṣṭānnaṁ mantrahīnam adakṣiṇam śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣate 17.13 देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७- १४॥ devadvijaguruprājñapūjanaṁ śaucam ārjavam brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate 17.14 अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७- १५॥ anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate 17.15 मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७- १६॥ manaḥprasādaḥ saumyatvaṁ maunam ātmavinigrahaḥ bhāvasaṁśuddhir ity etat tapo mānasam ucyate 17.16 श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७- १७॥ śraddhayā parayā taptaṁ tapas tat trividhaṁ naraiḥ aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate 17.17 सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७- १८॥ satkāramānapūjārthaṁ tapo dambhena caiva yat kriyate tad iha proktaṁ rājasaṁ calam adhruvam 17.18 मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७- १९॥ mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ parasyotsādanārthaṁ vā tat tāmasam udāhṛtam 17.19 दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७- २०॥ dātavyam iti yad dānaṁ dīyatenupakāriṇe deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam 17.20 यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७- २१॥ yat tu prattyupakārārthaṁ phalam uddiśya vā punaḥ dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam 17.21 अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७- २२॥ adeśakāle yad dānam apātrebhyaś ca dīyate asatkṛtam avajñātaṁ tat tāmasam udāhṛtam 17.22 ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७- २३॥ oṁ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā 17.23 तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७- २४॥ tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ pravartante vidhānoktāḥ satataṁ brahmavādinām 17.24 तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७- २५॥ tad ity anabhisaṁdhāya phalaṁ yajñatapaḥkriyāḥ dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ 17.25 सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७- २६॥ sadbhāve sādhubhāve ca sad ity etat prayujyate praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate 17.26 यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७- २७॥ yajñe tapasi dāne ca sthitiḥ sad iti cocyate karma caiva tadarthīyaṁ sad ity evābhidhīyate 17.27 अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७- २८॥ aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat prepya no iha 17.28 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% %%%%% gita chapter 18 अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१८- १॥ arjuna uvāca saṁnyāsasya mahābāho tattvam icchāmi veditum tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana 18.1 श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८- २॥ śrībhagavān uvāca kāmyānāṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ kavayo viduḥ sarvakarmaphalatyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ 18.2 त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८- ३॥ tyājyaṁ doṣavad ity eke karma prāhur manīṣiṇaḥ yajñadānatapaḥkarma na tyājyam iti cāpare 18.3 निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥१८- ४॥ niścayaṁ śṛṇu me tatra tyāge bharatasattama tyāgo hi puruṣavyāghra trividhaḥ saṁprakīrtitaḥ 18.4 यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८- ५॥ yajñadānatapaḥkarma na tyājyaṁ kāryam eva tat yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām 18.5 एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥१८- ६॥ etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni ca kartavyānīti me pārtha niścitaṁ matam uttamam 18.6 नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८- ७॥ niyatasya tu saṁnyāsaḥ karmaṇo nopapadyate mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ 18.7 दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८- ८॥ duḥkham ity eva yat karma kāyakleśabhayāt tyajet sa kṛtvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhet 18.8 कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८- ९॥ kāryam ity eva yat karma niyataṁ kriyaterjuna saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ 18.9 न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८- १०॥ na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate tyāgī sattvasamāviṣṭo medhāvī chinnasaṁśayaḥ 18.10 न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८- ११॥ na hi dehabhṛtā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ yas tu karmaphalatyāgī sa tyāgīty abhidhīyate 18.11 अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१८- १२॥ aniṣṭam iṣṭaṁ miśraṁ ca trividhaṁ karmaṇaḥ phalam bhavaty atyāgināṁ pretya na tu saṁnyāsināṁ kvacit 18.12 पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८- १३॥ pañcaitāni mahābāho kāraṇāni nibodha me sāṁkhye kṛtānte proktāni siddhaye sarvakarmaṇām 18.13 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८- १४॥ adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthagvidham vividhāś ca pṛthakceṣṭā daivaṁ caivātra pañcamam 18.14 शरीरवाङ्‌मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८- १५॥ śarīravāṅmanobhir yat karma prārabhate naraḥ nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ 18.15 तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८- १६॥ tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ 18.16 यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१८- १७॥ yasya nāhaṁkṛto bhāvo buddhir yasya na lipyate hatvā api sa imāṁl lokān na hanti na nibadhyate 18.17 ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८- १८॥ jñānaṁ jñeyaṁ parijñātā trividhā karmacodanā karaṇaṁ karma karteti trividhaḥ karmasaṁgrahaḥ 18.18 ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८- १९॥ jñānaṁ karma ca kartā ca tridhaiva guṇabhedataḥ procyate guṇasaṁkhyāne yathāvac chṛṇu tāny api 18.19 सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥१८- २०॥ sarvabhūteṣu yenaikaṁ bhāvam avyayam īkṣate avibhaktaṁ vibhakteṣu taj jñānaṁ viddhi sāttvikam 18.20 पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८- २१॥ pṛthaktvena tu yaj jñānaṁ nānābhāvān pṛthagvidhān vetti sarveṣu bhūteṣu taj jñānaṁ viddhi rājasam 18.21 यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८- २२॥ yat tu kṛtsnavad ekasmin kārye saktam ahetukam atattvārthavad alpaṁ ca tat tāmasam udāhṛtam 18.22 नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१८- २३॥ niyataṁ saṅgarahitam arāgadveṣataḥ kṛtam aphalaprepsunā karma yat tat sāttvikam ucyate 18.23 यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥१८- २४॥ yat tu kāmepsunā karma sāhaṁkāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛtam 18.24 अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८- २५॥ anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam mohād ārabhyate karma yat tat tāmasam ucyate 18.25 मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८- २६॥ muktasaṅgonahaṁvādī dhṛtyutsāhasamanvitaḥ siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate 18.26 रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८- २७॥ rāgī karmaphalaprepsur lubdho hiṁsātmakośuciḥ harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ 18.27 अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८- २८॥ ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhao naiṣkṛtikolasaḥ viṣādī dīrghasūtrī ca kartā tāmasa ucyate 18.28 बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥१८- २९॥ buddher bhedaṁ dhṛteś caiva guṇatas trividhaṁ śṛṇu procyamānam aśeṣeṇa pṛthaktvena dhanaṁjaya 18.29 प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८- ३०॥ pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī 18.30 यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८- ३१॥ yayā dharmam adharmaṁ ca kāryaṁ cākāryam eva ca ayathāvat prajānāti buddhiḥ sā pārtha rājasī 18.31 अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८- ३२॥ adharmaṁ dharmam iti yā manyate tamasāvṛtā sarvārthān viparītāñś ca buddhiḥ sā pārtha tāmasī 18.32 धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८- ३३॥ dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī 18.33 यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८- ३४॥ yayā tu dharmakāmārthān dhṛtyā dhārayaterjuna prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī 18.34 यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८- ३५॥ yayā svapnaṁ bhayaṁ śokaṁ viṣādaṁ madam eva ca na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī 18.35 सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥१८- ३६॥ sukhaṁ tv idānīṁ trividhaṁ śṛṇu me bharatarṣabha abhyāsād ramate yatra duḥkhāntaṁ ca nigacchhati 18.36 यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥१८- ३७॥ yat tadagre viṣam iva pariṇāmemṛtopamam tat sukhaṁ sāttvikaṁ proktam ātmabuddhiprasādajam 18.37 विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥१८- ३८॥ viṣayendriyasañyogād yat tad agremṛtopamam pariṇāme viṣam iva tat sukhaṁ rājasaṁ smṛtam 18.38 यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥१८- ३९॥ yad agre cānubandhe ca sukhaṁ mohanam ātmanaḥ nidrālasyapramādotthaṁ tat tāmasam udāhṛtam 18.39 न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८- ४०॥ na tad asti pṛthivyāṁ vā divi deveṣu vā punaḥ sattvaṁ prakṛtijair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ 18.40 ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८- ४१॥ brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca paraṁtapa karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ 18.41 शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८- ४२॥ śamao damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca jñānaṁ vijñānam āstikyaṁ brahmakarma svabhāvajam 18.42 शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८- ४३॥ śauryaṁ tejo dhṛtir dākṣyaṁ yuddhe cāpy apalāyanam dānam īśvarabhāvaś ca kṣātraṁ karma svabhāvajam 18.43 कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८- ४४॥ kṛṣigaurakṣyavāṇijyaṁ vaiśyakarma svabhāvajam paricaryātmakaṁ karma śūdrasyāpi svabhāvajam 18.44 स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥१८- ४५॥ sve sve karmaṇy abhirataḥ saṁsiddhiṁ labhate naraḥ svakarmanirataḥ siddhiṁ yathā vindati tac chṛṇu 18.45 यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८- ४६॥ yataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam svakarmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ 18.46 श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥१८- ४७॥ śreyān svadharmo viguṇaḥ paradharmot svanuṣṭhitāt svabhāvaniyataṁ karma kurvan nāpnoti kilbiṣam 18.47 सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८- ४८॥ sahajaṁ karma kaunteya sadoṣam api na tyajet sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ 18.48 असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८- ४९॥ asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ naiṣkarmyasiddhiṁ paramāṁ saṁnyāsenādhigacchati 18.49 सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८- ५०॥ siddhiṁ prāpto yathā brahma tathāpnoti nibodha me samāsenaiva kaunteya niṣṭhā jñānasya yā parā 18.50 बुद्ध्या विशुद्ध्या युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८- ५१॥ buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca śabdādīn viṣayāṁs tyaktvā rāgadveṣau vyudasya ca 18.51 विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८- ५२॥ viviktasevī laghvāśī yatavākkāyamānasaḥ dhyānayogaparo nityaṁ vairāgyaṁ samupāśritaḥ 18.52 अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥१८- ५३॥ ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham vimucya nirmamaḥ śānto brahmabhūyāya kalpate 18.53 ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८- ५४॥ brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu madbhaktiṁ labhate parām 18.54 भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८- ५५॥ bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tadanantaram 18.55 सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८- ५६॥ sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ matprasādād avāpnoti śāśvataṁ padam avyayam 18.56 चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥१८- ५७॥ cetasā sarvakarmāṇi mayi saṁnyasya matparaḥ buddhiyogam upāśritya maccittaḥ satataṁ bhava 18.57 मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८- ५८॥ maccittaḥ sarvadurgāṇi matprasādat tariṣyasi atha cet tvam ahaṁkārān na śroṣyasi vinaṅkṣyasi 18.58 यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८- ५९॥ yad ahaṁkāram āśritya na yotsya iti manyase mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati 18.59 स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१८- ६०॥ svabhāvajena kaunteya nibaddhaḥ svena karmaṇā kartuṁ necchasi yan mohāt kariṣyasy avaśopi tat 18.60 ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८- ६१॥ īśvaraḥ sarvabhūtānāṁ hṛddeśerjuna tiṣṭhati bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā 18.61 तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८- ६२॥ tam eva śaraṇaṁ gaccha sarvabhāvena bhārata tatprasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam 18.62 इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८- ६३॥ iti te jñānam ākhyātaṁ guhyād guhyataraṁ mayā vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru 18.63 सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८- ६४॥ sarvaguhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ iṣṭosi me dṛḍham iti tato vakṣyāmi te hitam 18.64 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८- ६५॥ manmanā bhava madbhakto madyājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyosi me 18.65 सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८- ६६॥ sarvadharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvā sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ 18.66 इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८- ६७॥ idaṁ te nātapaskāya nābhaktāya kadācana na cāśuśrūṣave vācyaṁ na ca māṁ yobhyasūyati 18.67 य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८- ६८॥ ya imaṁ paramaṁ guhyaṁ madbhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ 18.68 न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८- ६९॥ na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ bhavitā na ca me tasmād anyaḥ priyataro bhuvi 18.69 अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥१८- ७०॥ adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ 18.70 श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥१८- ७१॥ śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ sopi muktaḥ śubhāṁl lokān prāpnuyāt puṇyakarmaṇām 18.71 कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥१८- ७२॥ kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā kaccid ajñānasaṁmohaḥ pranaṣṭas te dhanaṁjaya 18.72 अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥१८- ७३॥ arjuna uvāca naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta sthitosmi gatasaṁdehaḥ kariṣye vacanaṁ tava 18.73 संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥१८- ७४॥ sañjaya uvāca ity aham vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutam roma-harṣaṇam 18.74 व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥१८- ७५॥ vyāsaprasādāc chrutavān etad guhyam ahaṁ param yogaṁ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam 18.75 राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८- ७६॥ rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ 18.76 तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥१८- ७७॥ tac ca saṁsmṛtya saṁsmṛtya rūpam atyadbhutaṁ hareḥ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ 18.77 यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८- ७८॥ yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama 18.78